Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam / (1.1) Par.?
dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // (1.2) Par.?
taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam / (2.1) Par.?
rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // (2.2) Par.?
sa kharasyājñayā sūtas turagān samacodayat / (3.1) Par.?
yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // (3.2) Par.?
taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ / (4.1) Par.?
nardamānā mahānādaṃ sacivāḥ paryavārayan // (4.2) Par.?
sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ / (5.1) Par.?
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // (5.2) Par.?
tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ / (6.1) Par.?
rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // (6.2) Par.?
mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / (7.1) Par.?
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // (7.2) Par.?
te balāhakasaṃkāśā mahānādā mahābalāḥ / (8.1) Par.?
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // (8.2) Par.?
te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ / (9.1) Par.?
śailendram iva dhārābhir varṣamāṇā balāhakāḥ // (9.2) Par.?
sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ / (10.1) Par.?
tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // (10.2) Par.?
tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ / (11.1) Par.?
pratijagrāha viśikhair nadyoghān iva sāgaraḥ // (11.2) Par.?
sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe / (12.1) Par.?
rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // (12.2) Par.?
sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ / (13.1) Par.?
babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // (13.2) Par.?
viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ / (14.1) Par.?
ekaṃ sahasrair bahubhis tadā dṛṣṭvā samāvṛtam // (14.2) Par.?
tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ / (15.1) Par.?
sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // (15.2) Par.?
durāvārān durviṣahān kālapāśopamān raṇe / (16.1) Par.?
mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān // (16.2) Par.?
te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā / (17.1) Par.?
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // (17.2) Par.?
bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ / (18.1) Par.?
antarikṣagatā rejur dīptāgnisamatejasaḥ // (18.2) Par.?
asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt / (19.1) Par.?
viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ // (19.2) Par.?
tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca / (20.1) Par.?
bahūn sahastābharaṇān ūrūn karikaropamān // (20.2) Par.?
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / (21.1) Par.?
bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // (21.2) Par.?
tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ / (22.1) Par.?
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // (22.2) Par.?
kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān / (23.1) Par.?
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // (23.2) Par.?
tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ / (24.1) Par.?
jahāra samare prāṇāṃś cicheda ca śirodharān // (24.2) Par.?
avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ / (25.1) Par.?
kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // (25.2) Par.?
tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ / (26.1) Par.?
abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // (26.2) Par.?
nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ / (27.1) Par.?
rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // (27.2) Par.?
tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam / (28.1) Par.?
rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // (28.2) Par.?
Duration=0.092525005340576 secs.