Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha / (1.1) Par.?
kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // (1.2) Par.?
sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam / (2.1) Par.?
hatam ekena rāmeṇa dūṣaṇas triśirā api // (2.2) Par.?
tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ / (3.1) Par.?
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // (3.2) Par.?
vikṛṣya balavaccāpaṃ nārācān raktabhojanān / (4.1) Par.?
kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // (4.2) Par.?
jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan / (5.1) Par.?
cacāra samare mārgāñ śarai rathagataḥ kharaḥ // (5.2) Par.?
sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ / (6.1) Par.?
pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // (6.2) Par.?
sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ / (7.1) Par.?
nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // (7.2) Par.?
tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ / (8.1) Par.?
paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // (8.2) Par.?
śarajālāvṛtaḥ sūryo na tadā sma prakāśate / (9.1) Par.?
anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ // (9.2) Par.?
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / (10.1) Par.?
ājaghāna raṇe rāmaṃ totrair iva mahādvipam // (10.2) Par.?
taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam / (11.1) Par.?
dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // (11.2) Par.?
taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam / (12.1) Par.?
dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // (12.2) Par.?
tataḥ sūryanikāśena rathena mahatā kharaḥ / (13.1) Par.?
āsasāda raṇe rāmaṃ pataṃga iva pāvakam // (13.2) Par.?
tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ / (14.1) Par.?
kharaś cicheda rāmasya darśayan pāṇilāghavam // (14.2) Par.?
sa punas tv aparān sapta śarān ādāya varmaṇi / (15.1) Par.?
nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // (15.2) Par.?
tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ / (16.1) Par.?
papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // (16.2) Par.?
sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ / (17.1) Par.?
rarāja samare rāmo vidhūmo 'gnir iva jvalan // (17.2) Par.?
tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ / (18.1) Par.?
cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // (18.2) Par.?
sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā / (19.1) Par.?
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // (19.2) Par.?
tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ / (20.1) Par.?
cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // (20.2) Par.?
sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ / (21.1) Par.?
jagāma dharaṇīṃ sūryo devatānām ivājñayā // (21.2) Par.?
taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ / (22.1) Par.?
vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ // (22.2) Par.?
sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ / (23.1) Par.?
viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // (23.2) Par.?
sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave / (24.1) Par.?
mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // (24.2) Par.?
śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat / (25.1) Par.?
tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // (25.2) Par.?
tataḥ paścān mahātejā nārācān bhāskaropamān / (26.1) Par.?
jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // (26.2) Par.?
tato 'sya yugam ekena caturbhiś caturo hayān / (27.1) Par.?
ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ // (27.2) Par.?
tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ / (28.1) Par.?
dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ / (28.2) Par.?
chittvā vajranikāśena rāghavaḥ prahasann iva / (28.3) Par.?
trayodaśenendrasamo bibheda samare kharam // (28.4) Par.?
prabhagnadhanvā viratho hatāśvo hatasārathiḥ / (29.1) Par.?
gadāpāṇir avaplutya tasthau bhūmau kharas tadā // (29.2) Par.?
tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca / (30.1) Par.?
apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ // (30.2) Par.?
Duration=0.13250303268433 secs.