Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4881
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ / (1.1) Par.?
sumantram abravīd vākyaṃ mukhena pariśuṣyatā // (1.2) Par.?
sārathe turagāñśīghraṃ yojayasva rathottame / (2.1) Par.?
svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham // (2.2) Par.?
sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām / (3.1) Par.?
mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ // (3.2) Par.?
sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ / (4.1) Par.?
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā // (4.2) Par.?
ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam / (5.1) Par.?
ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho // (5.2) Par.?
evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ / (6.1) Par.?
praviśya sītām āsādya vyājahāra nararṣabhaḥ // (6.2) Par.?
gaṅgātīre mayā devi munīnām āśrame śubhe / (7.1) Par.?
śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ // (7.2) Par.?
evam uktā tu vaidehī lakṣmaṇena mahātmanā / (8.1) Par.?
praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat // (8.2) Par.?
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca / (9.1) Par.?
gṛhītvā tāni vaidehī gamanāyopacakrame // (9.2) Par.?
imāni munipatnīnāṃ dāsyāmyābharaṇānyaham / (10.1) Par.?
saumitristu tathetyuktvā ratham āropya maithilīm / (10.2) Par.?
prayayau śīghraturago rāmasyājñām anusmaran // (10.3) Par.?
abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam / (11.1) Par.?
aśubhāni bahūnyadya paśyāmi raghunandana // (11.2) Par.?
nayanaṃ me sphuratyadya gātrotkampaśca jāyate / (12.1) Par.?
hṛdayaṃ caiva saumitre asvastham iva lakṣaye // (12.2) Par.?
autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama / (13.1) Par.?
śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana // (13.2) Par.?
api svasti bhavet tasya bhrātuste bhrātṛbhiḥ saha / (14.1) Par.?
śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ // (14.2) Par.?
pure janapade caiva kuśalaṃ prāṇinām api / (15.1) Par.?
ityañjalikṛtā sītā devatā abhyayācata // (15.2) Par.?
lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm / (16.1) Par.?
śivam ityabravīd dhṛṣṭo hṛdayena viśuṣyatā // (16.2) Par.?
tato vāsam upāgamya gomatītīra āśrame / (17.1) Par.?
prabhāte punar utthāya saumitriḥ sūtam abravīt // (17.2) Par.?
yojayasva rathaṃ śīghram adya bhāgīrathījalam / (18.1) Par.?
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā // (18.2) Par.?
so 'śvān vicārayitvāśu rathe yuktvā manojavān / (19.1) Par.?
ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt // (19.2) Par.?
sā tu sūtasya vacanād āruroha rathottamam / (20.1) Par.?
sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā // (20.2) Par.?
athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam / (21.1) Par.?
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam // (21.2) Par.?
sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam / (22.1) Par.?
uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā // (22.2) Par.?
jāhnavītīram āsādya cirābhilaṣitaṃ mama / (23.1) Par.?
harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa // (23.2) Par.?
nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha / (24.1) Par.?
kaccid vinā kṛtastena dvirātre śokam āgataḥ // (24.2) Par.?
mamāpi dayito rāmo jīvitenāpi lakṣmaṇa / (25.1) Par.?
na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava // (25.2) Par.?
tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān / (26.1) Par.?
tato dhanāni vāsāṃsi dāsyāmyābharaṇāni ca // (26.2) Par.?
tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam / (27.1) Par.?
tatra caikāṃ niśām uṣya yāsyāmastāṃ purīṃ punaḥ // (27.2) Par.?
tasyāstad vacanaṃ śrutvā pramṛjya nayane śubhe / (28.1) Par.?
titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat // (28.2) Par.?
Duration=0.12378406524658 secs.