Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ / (1.1) Par.?
pramumoda sukhī rājyaṃ dharmeṇa paripālayan // (1.2) Par.?
tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ / (2.1) Par.?
śavaṃ bālam upādāya rājadvāram upāgamat // (2.2) Par.?
rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ / (3.1) Par.?
asakṛt putra putreti vākyam etad uvāca ha // (3.2) Par.?
kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam / (4.1) Par.?
yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam // (4.2) Par.?
aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam / (5.1) Par.?
akāle kālam āpannaṃ duḥkhāya mama putraka // (5.2) Par.?
alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ / (6.1) Par.?
ahaṃ ca jananī caiva tava śokena putraka // (6.2) Par.?
na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham / (7.1) Par.?
kena me duṣkṛtenādya bāla eva mamātmajaḥ / (7.2) Par.?
akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam // (7.3) Par.?
nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam / (8.1) Par.?
mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā // (8.2) Par.?
rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ / (9.1) Par.?
tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam // (9.2) Par.?
bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi / (10.1) Par.?
uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala // (10.2) Par.?
saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām / (11.1) Par.?
rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam // (11.2) Par.?
rājadoṣair vipadyante prajā hyavidhipālitāḥ / (12.1) Par.?
asadvṛtte tu nṛpatāvakāle mriyate janaḥ // (12.2) Par.?
yadā pureṣvayuktāni janā janapadeṣu ca / (13.1) Par.?
kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam // (13.2) Par.?
savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ / (14.1) Par.?
pure janapade vāpi tadā bālavadho hyayam // (14.2) Par.?
evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ / (15.1) Par.?
rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati // (15.2) Par.?
Duration=0.056380033493042 secs.