Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā tu karuṇaṃ tasya dvijasya paridevitam / (1.1) Par.?
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam // (1.2) Par.?
sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat / (2.1) Par.?
vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān // (2.2) Par.?
tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ / (3.1) Par.?
rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan // (3.2) Par.?
mārkaṇḍeyo 'tha maudgalyo vāmadevaśca kāśyapaḥ / (4.1) Par.?
kātyāyano 'tha jābālir gautamo nāradastathā // (4.2) Par.?
ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ / (5.1) Par.?
mantriṇo naigamāścaiva yathārham anukūlataḥ // (5.2) Par.?
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām / (6.1) Par.?
raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi // (6.2) Par.?
tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ / (7.1) Par.?
pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam // (7.2) Par.?
śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ / (8.1) Par.?
śrutvā kartavyatāṃ vīra kuruṣva raghunandana // (8.2) Par.?
purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ / (9.1) Par.?
abrāhmaṇastadā rājanna tapasvī kathaṃcana // (9.2) Par.?
tasmin yuge prajvalite brahmabhūte anāvṛte / (10.1) Par.?
amṛtyavastadā sarve jajñire dīrghadarśinaḥ // (10.2) Par.?
tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām / (11.1) Par.?
kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ // (11.2) Par.?
vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani / (12.1) Par.?
mānavā ye mahātmānastasmiṃstretāyuge yuge // (12.2) Par.?
brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat / (13.1) Par.?
yugayor ubhayor āsīt samavīryasamanvitam // (13.2) Par.?
apaśyantastu te sarve viśeṣam adhikaṃ tataḥ / (14.1) Par.?
sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ // (14.2) Par.?
adharmaḥ pādam ekaṃ tu pātayat pṛthivītale / (15.1) Par.?
adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ // (15.2) Par.?
tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam / (16.1) Par.?
śubhānyevācaraṃllokāḥ satyadharmaparāyaṇāḥ // (16.2) Par.?
tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaśca ye / (17.1) Par.?
tapo 'tapyanta te sarve śuśrūṣām apare janāḥ // (17.2) Par.?
sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat / (18.1) Par.?
pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ // (18.2) Par.?
tataḥ pādam adharmasya dvitīyam avatārayat / (19.1) Par.?
tato dvāparasaṃkhyā sā yugasya samajāyata // (19.2) Par.?
tasmin dvāparasaṃkhye tu vartamāne yugakṣaye / (20.1) Par.?
adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha // (20.2) Par.?
tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat / (21.1) Par.?
na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha // (21.2) Par.?
hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ / (22.1) Par.?
bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge // (22.2) Par.?
adharmaḥ paramo rāma dvāpare śūdradhāritaḥ / (23.1) Par.?
sa vai viṣayaparyante tava rājanmahātapāḥ / (23.2) Par.?
śūdrastapyati durbuddhistena bālavadho hyayam // (23.3) Par.?
yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi / (24.1) Par.?
karoti rājaśārdūla pure vā durmatir naraḥ / (24.2) Par.?
kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ // (24.3) Par.?
sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam / (25.1) Par.?
duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara // (25.2) Par.?
evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam / (26.1) Par.?
bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam // (26.2) Par.?
Duration=0.089648008346558 secs.