Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
doṣa usw. Grundlage des K￶rpers
doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya // (3.1) Par.?
Eigenschaften von vāta
tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati / (4.1) Par.?
Eig. von pitta
rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti / (4.2) Par.?
Eig. von kapha
saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti // (4.3) Par.?
Entwicklung rasa -> śukra
rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca / (5.1) Par.?
Exkremente
purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt / (5.2) Par.?
menstruationsblut
raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti // (5.3) Par.?
tatra vidhivatparirakṣaṇaṃ kurvīta // (6.1) Par.?
doṣa:: signs for decrease
ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca // (7.1) Par.?
mittel gegen doṣakṣaya
tatra svayonivardhanānyeva pratīkāraḥ // (8.1) Par.?
symptome fr dhātukṣaya
rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam // (9.1) Par.?
mittel gegen dhātukṣaya
tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ // (10.1) Par.?
malakṣaya
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ / (11.1) Par.?
svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca // (11.2) Par.?
ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ / (12.1) Par.?
stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ / (12.2) Par.?
garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti // (12.3) Par.?
ᅵberma￟ von doṣas/dhātus
ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ / (13.1) Par.?
vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanād bhavati / (13.2) Par.?
tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca // (13.3) Par.?
dhātu:: vṛddhi
raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca // (14.1) Par.?
mala:: vṛddhi
purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca // (15.1) Par.?
ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca // (16.1) Par.?
teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta // (17.1) Par.?
pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param / (18.1) Par.?
tasmād atipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam // (18.2) Par.?
balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ / (19.1) Par.?
ojas/bala
tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt // (19.2) Par.?
tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati // (20.1) Par.?
bhavanti cātra / (21.1) Par.?
ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram / (21.2) Par.?
viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamuttamam // (21.3) Par.?
dehaḥ sāvayavastena vyāpto bhavati dehinām / (22.1) Par.?
tadabhāvāc ca śīryante śarīrāṇi śarīriṇām // (22.2) Par.?
abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ / (23.1) Par.?
ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam / (23.2) Par.?
tejaḥ samīritaṃ tasmād visraṃsayati dehinaḥ // (23.3) Par.?
tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye // (24.1) Par.?
bhavanti cātra / (25.1) Par.?
trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ / (25.2) Par.?
viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ // (25.3) Par.?
aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam / (26.1) Par.?
gurutvaṃ stabdhatāṅgeṣu glānirvarṇasya bhedanam // (26.2) Par.?
tandrā nidrā vātaśopho balavyāpadi lakṣaṇam / (27.1) Par.?
mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca // (27.2) Par.?
pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye / (28.1) Par.?
tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet // (28.2) Par.?
doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ / (29.1) Par.?
svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati // (29.2) Par.?
yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ / (30.1) Par.?
tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati // (30.2) Par.?
yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet / (31.1) Par.?
prakṣīṇaṃ ca balaṃ yasya nāsau śakyaścikitsitum // (31.2) Par.?
rasanimittam eva sthaulyaṃ kārśyaṃ ca / (32.1) Par.?
tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti / (32.2) Par.?
sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet / (32.3) Par.?
utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti // (32.4) Par.?
tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet / (33.1) Par.?
utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti // (33.2) Par.?
yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti // (34.1) Par.?
bhavanti cātra / (35.1) Par.?
atyantagarhitāvetau sadā sthūlakṛśau narau / (35.2) Par.?
śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ // (35.3) Par.?
doṣaḥ prakupito dhātūn kṣapayatyātmatejasā / (36.1) Par.?
iddhaḥ svatejasā vahnir ukhāgatamivodakam // (36.2) Par.?
vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca / (37.1) Par.?
doṣadhātumalānāṃ tu parimāṇaṃ na vidyate // (37.2) Par.?
eṣāṃ samatvaṃ yaccāpi bhiṣagbhir avadhāryate / (38.1) Par.?
na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā // (38.2) Par.?
doṣādīnāṃ tvasamatām anumānena lakṣayet / (39.1) Par.?
aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak // (39.2) Par.?
svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān / (40.1) Par.?
kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak / (40.2) Par.?
tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam // (40.3) Par.?
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ / (41.1) Par.?
prasannātmendriyamanāḥ svastha ityabhidhīyate // (41.2) Par.?
Duration=0.16866493225098 secs.