Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ liṅgaṃ puruṣasya ca ityasyottaraṃ prāṇāpānāvityādi // (1) Par.?
prāṇāpānau ucchvāsaniḥśvāsau // (2) Par.?
nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante // (3) Par.?
manaso gatiriti manasā pāṭaliputragamanādirūpā // (4) Par.?
indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi // (5) Par.?
preraṇaṃ ca tathā dhāraṇaṃ ca manasa eveti jñeyam // (6) Par.?
deśāntaragatiḥ svapne iti chedaḥ // (7) Par.?
pañcatvagrahaṇaṃ maraṇajñānam // (8) Par.?
savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ // (9) Par.?
cetanā jñānamātram // (10) Par.?
buddhistu ūhāpohajñānam // (11) Par.?
atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi // (12) Par.?
jīvata iti pañcabhūtātiriktātmasaṃyuktasya // (13) Par.?
pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam // (14) Par.?
atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt // (15) Par.?
na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam // (16) Par.?
nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra // (17) Par.?
tasmān mana indriyabhūtātirikta ātmā tiṣṭhatīti jñeyam // (18) Par.?
atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ // (19) Par.?
tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam // (20) Par.?
ātmādhiṣṭhānābhāve śarīre prāṇādyabhāvamāha śarīram ityādi // (21) Par.?
śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi // (22) Par.?
ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate // (23) Par.?
Duration=0.04948616027832 secs.