Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe // (1.1) Par.?
*mayodaṅkasya caritam aśeṣam uktam / (2.1) Par.?
*janamejayasya sarpasattrasya / (2.2) Par.?
*nimittāntaram idam api / (2.3) Par.?
paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca / (2.4) Par.?
kiṃ bhavantaḥ śrotum icchanti / (2.5) Par.?
kim ahaṃ bruvāṇīti // (2.6) Par.?
tam ṛṣaya ūcuḥ / (3.1) Par.?
paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam / (3.2) Par.?
tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste // (3.3) Par.?
yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ / (4.1) Par.?
manuṣyoragagandharvakathā veda ca sarvaśaḥ // (4.2) Par.?
sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ / (5.1) Par.?
dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ // (5.2) Par.?
satyavādī śamaparastapasvī niyatavrataḥ / (6.1) Par.?
sarveṣām eva no mānyaḥ sa tāvat pratipālyatām // (6.2) Par.?
tasminn adhyāsati gurāvāsanaṃ paramārcitam / (7.1) Par.?
tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ // (7.2) Par.?
sūta uvāca / (8.1) Par.?
evam astu gurau tasminn upaviṣṭe mahātmani / (8.2) Par.?
tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ // (8.3) Par.?
so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam / (9.1) Par.?
devān vāgbhiḥ pitṝn adbhistarpayitvājagāma ha // (9.2) Par.?
yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ / (10.1) Par.?
yajñāyatanam āśritya sūtaputrapuraḥsarāḥ // (10.2) Par.?
ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ / (11.1) Par.?
upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam // (11.2) Par.?
Duration=0.039341926574707 secs.