Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam / (1.2) Par.?
atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk // (1.3) Par.?
rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ / (2.1) Par.?
notsādam agamaccedaṃ kadācid iha naḥ kulam // (2.2) Par.?
mayā ca satyavatyā ca kṛṣṇena ca mahātmanā / (3.1) Par.?
samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu // (3.2) Par.?
vardhate tad idaṃ putra kulaṃ sāgaravad yathā / (4.1) Par.?
tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ // (4.2) Par.?
śrūyate yādavī kanyā anurūpā kulasya naḥ / (5.1) Par.?
subalasyātmajā caiva tathā madreśvarasya ca // (5.2) Par.?
kulīnā rūpavatyaśca nāthavatyaśca sarvaśaḥ / (6.1) Par.?
ucitāścaiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ // (6.2) Par.?
manye varayitavyāstā ityahaṃ dhīmatāṃ vara / (7.1) Par.?
saṃtānārthaṃ kulasyāsya yad vā vidura manyase // (7.2) Par.?
vidura uvāca / (8.1) Par.?
bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ / (8.2) Par.?
tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam // (8.3) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
atha śuśrāva viprebhyo gāndhārīṃ subalātmajām / (9.2) Par.?
ārādhya varadaṃ devaṃ bhaganetraharaṃ haram / (9.3) Par.?
gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā // (9.4) Par.?
iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ / (10.1) Par.?
tato gāndhārarājasya preṣayāmāsa bhārata // (10.2) Par.?
acakṣur iti tatrāsīt subalasya vicāraṇā / (11.1) Par.?
kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ / (11.2) Par.?
dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm // (11.3) Par.?
gāndhārī tvapi śuśrāva dhṛtarāṣṭram acakṣuṣam / (12.1) Par.?
ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata // (12.2) Par.?
tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā / (13.1) Par.?
babandha netre sve rājan pativrataparāyaṇā / (13.2) Par.?
nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā // (13.3) Par.?
tato gāndhārarājasya putraḥ śakunir abhyayāt / (14.1) Par.?
svasāraṃ parayā lakṣmyā yuktām ādāya kauravān / (14.2) Par.?
*tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām / (14.3) Par.?
*bhīṣmasyānumate caiva vivāhaṃ samakārayat / (14.4) Par.?
*tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate / (14.5) Par.?
*saubalastu mahārājā śakuniḥ priyadarśanaḥ // (14.6) Par.?
dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam / (15.1) Par.?
punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ // (15.2) Par.?
gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ / (16.1) Par.?
tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata / (16.2) Par.?
*gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram / (16.3) Par.?
*aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat / (16.4) Par.?
*sā dṛṣṭivinivṛttāpi bhartuśca samatāṃ yayau / (16.5) Par.?
*na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā // (16.6) Par.?
vṛttenārādhya tān sarvān pativrataparāyaṇā / (17.1) Par.?
vācāpi puruṣān anyān suvratā nānvakīrtayat / (17.2) Par.?
*tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa / (17.3) Par.?
*gāndhārarājaḥ subalo bhīṣmeṇa varitastadā / (17.4) Par.?
*satyavratāṃ satyasenāṃ sudeṣṇāṃ ca susaṃhitām / (17.5) Par.?
*tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām / (17.6) Par.?
*śaṃbhuvāṃ ca daśārṇāṃ ca gāndhārīr daśa viśrutāḥ / (17.7) Par.?
*ekāhnā pratijagrāha dhṛtarāṣṭro janeśvaraḥ / (17.8) Par.?
*tataḥ śāṃtanavo bhīṣmo dhanuṣkrītāstatastataḥ / (17.9) Par.?
*adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam // (17.10) Par.?
Duration=0.09246301651001 secs.