Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jaritovāca / (1.1) Par.?
asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam / (1.2) Par.?
kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ // (1.3) Par.?
śārṅgakā ūcuḥ / (2.1) Par.?
na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana / (2.2) Par.?
anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ // (2.3) Par.?
saṃśayo hyagnir āgacched dṛṣṭaṃ vāyor nivartanam / (3.1) Par.?
mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam // (3.2) Par.?
niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate / (4.1) Par.?
cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān // (4.2) Par.?
jaritovāca / (5.1) Par.?
ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt / (5.2) Par.?
saṃcarantaṃ samādāya jahārākhuṃ bilād balī // (5.3) Par.?
taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām / (6.1) Par.?
āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt / (6.2) Par.?
*namo 'stu te śyenarāja rakṣitā rājavat tvayā // (6.3) Par.?
yo no dveṣṭāram ādāya śyenarāja pradhāvasi / (7.1) Par.?
bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ // (7.2) Par.?
yadā sa bhakṣitastena kṣudhitena patatriṇā / (8.1) Par.?
tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati // (8.2) Par.?
praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam / (9.1) Par.?
śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ // (9.2) Par.?
śārṅgakā ūcuḥ / (10.1) Par.?
na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā / (10.2) Par.?
avijñāya na śakṣyāmo bilam āviśatuṃ vayam // (10.3) Par.?
jaritovāca / (11.1) Par.?
ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam / (11.2) Par.?
ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama // (11.3) Par.?
śārṅgakā ūcuḥ / (12.1) Par.?
na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat / (12.2) Par.?
samākuleṣu jñāneṣu na buddhikṛtam eva tat // (12.3) Par.?
na copakṛtam asmābhir na cāsmān vettha ye vayam / (13.1) Par.?
pīḍyamānā bharasyasmān kā satī ke vayaṃ tava // (13.2) Par.?
taruṇī darśanīyāsi samarthā bhartur eṣaṇe / (14.1) Par.?
anugaccha svabhartāraṃ putrān āpsyasi śobhanān // (14.2) Par.?
vayam apyagnim āviśya lokān prāpsyāmahe śubhān / (15.1) Par.?
athāsmān na dahed agnir āyāstvaṃ punar eva naḥ / (15.2) Par.?
*samāgamaśca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ // (15.3) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave / (16.2) Par.?
jagāma tvaritā deśaṃ kṣemam agner anāśrayam // (16.3) Par.?
tatastīkṣṇārcir abhyāgājjvalito havyavāhanaḥ / (17.1) Par.?
yatra śārṅgā babhūvuste mandapālasya putrakāḥ // (17.2) Par.?
te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā / (18.1) Par.?
*vyathitāḥ karuṇā vācaḥ śrāvayāmāsur antikāt / (18.2) Par.?
jaritāristato vācaṃ śrāvayāmāsa pāvakam // (18.3) Par.?
Duration=0.19506907463074 secs.