Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jaritārir uvāca / (1.1) Par.?
purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ / (1.2) Par.?
sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit / (1.3) Par.?
*kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite // (1.4) Par.?
yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate / (2.1) Par.?
sa kṛcchrakāle vyathito na prajānāti kiṃcana // (2.2) Par.?
sārisṛkka uvāca / (3.1) Par.?
dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ / (3.2) Par.?
śūraḥ prājño bahūnāṃ hi bhavatyeko na saṃśayaḥ // (3.3) Par.?
stambamitra uvāca / (4.1) Par.?
jyeṣṭhastrātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ / (4.2) Par.?
jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati // (4.3) Par.?
droṇa uvāca / (5.1) Par.?
hiraṇyaretāstvarito jvalann āyāti naḥ kṣayam / (5.2) Par.?
saptajihvo 'nalaḥ kṣāmo lelihānopasarpati // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
evam ukto bhrātṛbhistu jaritārir vibhāvasum / (6.2) Par.?
tuṣṭāva prāñjalir bhūtvā yathā tacchṛṇu pārthiva // (6.3) Par.?
jaritārir uvāca / (7.1) Par.?
ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām / (7.2) Par.?
yonir āpaśca te śukra yonistvam asi cāmbhasaḥ // (7.3) Par.?
ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ / (8.1) Par.?
arciṣaste mahāvīrya raśmayaḥ savitur yathā // (8.2) Par.?
sārisṛkka uvāca / (9.1) Par.?
mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo / (9.2) Par.?
na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra // (9.3) Par.?
yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ / (10.1) Par.?
tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ // (10.2) Par.?
tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva / (11.1) Par.?
ṛṣīn asmān bālakān pālayasva pareṇāsmān praihi vai havyavāha // (11.2) Par.?
stambamitra uvāca / (12.1) Par.?
sarvam agne tvam evaikastvayi sarvam idaṃ jagat / (12.2) Par.?
tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // (12.3) Par.?
tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ / (13.1) Par.?
manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca // (13.2) Par.?
sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ / (14.1) Par.?
sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā // (14.2) Par.?
tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate / (15.1) Par.?
nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam // (15.2) Par.?
droṇa uvāca / (16.1) Par.?
sūryo bhūtvā raśmibhir jātavedo bhūmer ambho bhūmijātān rasāṃśca / (16.2) Par.?
viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra // (16.3) Par.?
tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ / (17.1) Par.?
jāyante puṣkariṇyaśca samudraśca mahodadhiḥ // (17.2) Par.?
idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam / (18.1) Par.?
śivastrātā bhavāsmākaṃ māsmān adya vināśaya // (18.2) Par.?
piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana / (19.1) Par.?
pareṇa praihi muñcāsmān sāgarasya gṛhān iva // (19.2) Par.?
vaiśaṃpāyana uvāca / (20.1) Par.?
evam ukto jātavedā droṇenākliṣṭakarmaṇā / (20.2) Par.?
droṇam āha pratītātmā mandapālapratijñayā // (20.3) Par.?
ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā / (21.1) Par.?
īpsitaṃ te kariṣyāmi na ca te vidyate bhayam // (21.2) Par.?
mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ / (22.1) Par.?
varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha // (22.2) Par.?
yacca tad vacanaṃ tasya tvayā yacceha bhāṣitam / (23.1) Par.?
ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te / (23.2) Par.?
bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho // (23.3) Par.?
droṇa uvāca / (24.1) Par.?
*tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ / (24.2) Par.?
ime mārjārakāḥ śukra nityam udvejayanti naḥ / (24.3) Par.?
etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān // (24.4) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān / (25.2) Par.?
dadāha khāṇḍavaṃ caiva samiddho janamejaya // (25.3) Par.?
Duration=0.19658899307251 secs.