Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ / (1.2) Par.?
prayayāvuttarāṃ tasmād diśaṃ dhanadapālitām // (1.3) Par.?
antargiriṃ ca kaunteyastathaiva ca bahirgirim / (2.1) Par.?
tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ // (2.2) Par.?
vijitya parvatān sarvān ye ca tatra narādhipāḥ / (3.1) Par.?
tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ // (3.2) Par.?
tair eva sahitaḥ sarvair anurajya ca tānnṛpān / (4.1) Par.?
kulūtavāsinaṃ rājan bṛhantam upajagmivān // (4.2) Par.?
mṛdaṅgavaranādena rathanemisvanena ca / (5.1) Par.?
hastināṃ ca ninādena kampayan vasudhām imām // (5.2) Par.?
tato bṛhantastaruṇo balena caturaṅgiṇā / (6.1) Par.?
niṣkramya nagarāt tasmād yodhayāmāsa pāṇḍavam // (6.2) Par.?
sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ / (7.1) Par.?
na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam // (7.2) Par.?
so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ / (8.1) Par.?
upāvartata durmedhā ratnānyādāya sarvaśaḥ // (8.2) Par.?
sa tad rājyam avasthāpya kulūtasahito yayau / (9.1) Par.?
senābindum atho rājan rājyād āśu samākṣipat // (9.2) Par.?
modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam / (10.1) Par.?
kulūtān uttarāṃścaiva tāṃśca rājñaḥ samānayat // (10.2) Par.?
tatrasthaḥ puruṣair eva dharmarājasya śāsanāt / (11.1) Par.?
vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ // (11.2) Par.?
sa divaḥprastham āsādya senābindoḥ puraṃ mahat / (12.1) Par.?
balena caturaṅgeṇa niveśam akarot prabhuḥ // (12.2) Par.?
sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam / (13.1) Par.?
abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ // (13.2) Par.?
vijitya cāhave śūrān pārvatīyānmahārathān / (14.1) Par.?
dhvajinyā vyajayad rājan puraṃ pauravarakṣitam // (14.2) Par.?
pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ / (15.1) Par.?
gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ // (15.2) Par.?
tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ / (16.1) Par.?
vyajayallohitaṃ caiva maṇḍalair daśabhiḥ saha // (16.2) Par.?
tatastrigartān kaunteyo dārvān kokanadāśca ye / (17.1) Par.?
kṣatriyā bahavo rājann upāvartanta sarvaśaḥ // (17.2) Par.?
abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ / (18.1) Par.?
uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat // (18.2) Par.?
tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam / (19.1) Par.?
prāmathad balam āsthāya pākaśāsanir āhave // (19.2) Par.?
tataḥ suhmāṃśca colāṃśca kirīṭī pāṇḍavarṣabhaḥ / (20.1) Par.?
sahitaḥ sarvasainyena prāmathat kurunandanaḥ // (20.2) Par.?
tataḥ paramavikrānto bāhlīkān kurunandanaḥ / (21.1) Par.?
mahatā parimardena vaśe cakre durāsadān // (21.2) Par.?
gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ / (22.1) Par.?
daradān saha kāmbojair ajayat pākaśāsaniḥ // (22.2) Par.?
prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ / (23.1) Par.?
nivasanti vane ye ca tān sarvān ajayat prabhuḥ // (23.2) Par.?
lohān paramakāmbojān ṛṣikān uttarān api / (24.1) Par.?
sahitāṃstānmahārāja vyajayat pākaśāsaniḥ // (24.2) Par.?
ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ / (25.1) Par.?
tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ // (25.2) Par.?
sa vijitya tato rājann ṛṣikān raṇamūrdhani / (26.1) Par.?
śukodarasamaprakhyān hayān aṣṭau samānayat / (26.2) Par.?
mayūrasadṛśān anyān ubhayān eva cāparān // (26.3) Par.?
sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam / (27.1) Par.?
śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ // (27.2) Par.?
Duration=0.16165113449097 secs.