Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
mārkaṇḍeyam ṛṣayaḥ pāṇḍavāśca paryapṛcchan / (1.2) Par.?
asti kaścid bhavataścirajātatara iti // (1.3) Par.?
sa tān uvāca / (2.1) Par.?
asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ / (2.2) Par.?
kīrtiste vyucchinneti / (2.3) Par.?
sa mām upātiṣṭhat / (2.4) Par.?
atha pratyabhijānāti māṃ bhavān iti // (2.5) Par.?
tam aham abruvam / (3.1) Par.?
na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam // (3.2) Par.?
asti khalu himavati prākārakarṇo nāmolūkaḥ / (4.1) Par.?
sa bhavantaṃ yadi jānīyāt / (4.2) Par.?
prakṛṣṭe cādhvani himavān / (4.3) Par.?
tatrāsau prativasatīti // (4.4) Par.?
sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ // (5.1) Par.?
athainaṃ sa rājarṣiḥ paryapṛcchat / (6.1) Par.?
pratyabhijānāti māṃ bhavān iti // (6.2) Par.?
sa muhūrtaṃ dhyātvābravīd enam / (7.1) Par.?
nābhijāne bhavantam iti // (7.2) Par.?
sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt / (8.1) Par.?
asti kaścid bhavataścirajātatara iti // (8.2) Par.?
sa evam ukto 'bravīd enam / (9.1) Par.?
asti khalvindradyumnasaro nāma / (9.2) Par.?
tasminnāḍījaṅgho nāma bakaḥ prativasati / (9.3) Par.?
so 'smattaścirajātataraḥ / (9.4) Par.?
taṃ pṛccheti // (9.5) Par.?
tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva // (10.1) Par.?
so 'smābhiḥ pṛṣṭaḥ / (11.1) Par.?
bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti // (11.2) Par.?
sa evam ukto 'bravīnmuhūrtaṃ dhyātvā / (12.1) Par.?
nābhijānāmyaham indradyumnaṃ rājānam iti // (12.2) Par.?
tataḥ so 'smābhiḥ pṛṣṭaḥ / (13.1) Par.?
asti kaścid anyo bhavataścirajātatara iti // (13.2) Par.?
sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati / (14.1) Par.?
sa mattaścirajātatara iti / (14.2) Par.?
sa yadi kathaṃcid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti // (14.3) Par.?
tataḥ sa bakastam akūpāraṃ kacchapaṃ vijñāpayāmāsa / (15.1) Par.?
astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum / (15.2) Par.?
sādhvāgamyatāṃ tāvad iti // (15.3) Par.?
etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre // (16.1) Par.?
āgataṃ cainaṃ vayam apṛcchāma / (17.1) Par.?
bhavān indradyumnaṃ rājānam abhijānātīti // (17.2) Par.?
sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt / (18.1) Par.?
kim aham enaṃ na pratyabhijānāmi / (18.2) Par.?
ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ / (18.3) Par.?
saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam / (18.4) Par.?
atra cāhaṃ prativasāmīti // (18.5) Par.?
athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt // (19.1) Par.?
vācaścāśrūyantendradyumnaṃ prati / (20.1) Par.?
prastutaste svargaḥ / (20.2) Par.?
yathocitaṃ sthānam abhipadyasva / (20.3) Par.?
kīrtimān asi / (20.4) Par.?
avyagro yāhīti // (20.5) Par.?
divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ / (21.1) Par.?
yāvat sa śabdo bhavati tāvat puruṣa ucyate // (21.2) Par.?
akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit / (22.1) Par.?
patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate // (22.2) Par.?
tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi / (23.1) Par.?
vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet // (23.2) Par.?
ityetacchrutvā sa rājābravīt / (24.1) Par.?
tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti // (24.2) Par.?
sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ // (25.1) Par.?
etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ // (26.1) Par.?
pāṇḍavāścocuḥ prītāḥ / (27.1) Par.?
sādhu / (27.2) Par.?
śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti // (27.3) Par.?
athainān abravīd asau / (28.1) Par.?
nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti // (28.2) Par.?
Duration=0.15889716148376 secs.