Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
gandharvais tu mahārāja bhagne karṇe mahārathe / (1.2) Par.?
samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ // (1.3) Par.?
tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān / (2.1) Par.?
duryodhano mahārāja nāsīt tatra parāṅmukhaḥ // (2.2) Par.?
tām āpatantīṃ samprekṣya gandharvāṇāṃ mahācamūm / (3.1) Par.?
mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ // (3.2) Par.?
acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham / (4.1) Par.?
duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan // (4.2) Par.?
yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī / (5.1) Par.?
aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham // (5.2) Par.?
duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi / (6.1) Par.?
abhidrutya mahābāhur jīvagrāham athāgrahīt // (6.2) Par.?
tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe / (7.1) Par.?
paryagṛhṇanta gandharvāḥ parivārya samantataḥ // (7.2) Par.?
viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ / (8.1) Par.?
vindānuvindāvapare rājadārāṃś ca sarvaśaḥ // (8.2) Par.?
sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ / (9.1) Par.?
pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā // (9.2) Par.?
śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ / (10.1) Par.?
śaraṇaṃ pāṇḍavāñjagmur hriyamāṇe mahīpatau // (10.2) Par.?
priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ / (11.1) Par.?
gandharvair hriyate rājā pārthās tam anudhāvata // (11.2) Par.?
duḥśāsano durviṣaho durmukho durjayas tathā / (12.1) Par.?
baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ // (12.2) Par.?
iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ / (13.1) Par.?
ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman // (13.2) Par.?
tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram / (14.1) Par.?
vṛddhān duryodhanāmātyān bhīmaseno 'bhyabhāṣata // (14.2) Par.?
anyathā vartamānānām artho jāto 'yam anyathā / (15.1) Par.?
asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam // (15.2) Par.?
durmantritam idaṃ tāta rājño durdyūtadevinaḥ / (16.1) Par.?
dveṣṭāram anye klībasya pātayantīti naḥ śrutam // (16.2) Par.?
tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam / (17.1) Par.?
diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ / (17.2) Par.?
yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ // (17.3) Par.?
śītavātātapasahāṃs tapasā caiva karśitān / (18.1) Par.?
samastho viṣamasthān hi draṣṭum icchati durmatiḥ // (18.2) Par.?
adharmacāriṇas tasya kauravyasya durātmanaḥ / (19.1) Par.?
ye śīlam anuvartante te paśyanti parābhavam // (19.2) Par.?
adharmo hi kṛtas tena yenaitad upaśikṣitam / (20.1) Par.?
anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ // (20.2) Par.?
evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam / (21.1) Par.?
na kālaḥ paruṣasyāyam iti rājābhyabhāṣata // (21.2) Par.?
Duration=0.15790605545044 secs.