Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
karṇa yat te sabhāmadhye bahu vācā vikatthitam / (1.2) Par.?
na me yudhi samo 'stīti tad idaṃ pratyupasthitam // (1.3) Par.?
avocaḥ paruṣā vāco dharmam utsṛjya kevalam / (2.1) Par.?
idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam // (2.2) Par.?
yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃcana / (3.1) Par.?
tad adya kuru rādheya kurumadhye mayā saha // (3.2) Par.?
yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ / (4.1) Par.?
dṛṣṭavān asi tasyādya phalam āpnuhi kevalam // (4.2) Par.?
dharmapāśanibaddhena yanmayā marṣitaṃ purā / (5.1) Par.?
tasya rādheya kopasya vijayaṃ paśya me mṛdhe // (5.2) Par.?
ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram / (6.1) Par.?
prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ // (6.2) Par.?
karṇa uvāca / (7.1) Par.?
bravīṣi vācā yat pārtha karmaṇā tat samācara / (7.2) Par.?
atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi // (7.3) Par.?
yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam / (8.1) Par.?
iti gṛhṇāmi tat pārtha tava dṛṣṭvā parākramam // (8.2) Par.?
dharmapāśanibaddhena yadi te marṣitaṃ purā / (9.1) Par.?
tathaiva baddham ātmānam abaddham iva manyase // (9.2) Par.?
yadi tāvad vane vāso yathoktaścaritastvayā / (10.1) Par.?
tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi // (10.2) Par.?
yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt / (11.1) Par.?
tathāpi na vyathā kācinmama syād vikramiṣyataḥ // (11.2) Par.?
ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ / (12.1) Par.?
yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam // (12.2) Par.?
arjuna uvāca / (13.1) Par.?
idānīm eva tāvat tvam apayāto raṇānmama / (13.2) Par.?
tena jīvasi rādheya nihatastvanujastava // (13.3) Par.?
bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraśca kaḥ / (14.1) Par.?
tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ // (14.2) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
iti karṇaṃ bruvann eva bībhatsur aparājitaḥ / (15.2) Par.?
abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ // (15.3) Par.?
pratijagrāha tān karṇaḥ śarān agniśikhopamān / (16.1) Par.?
śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ // (16.2) Par.?
utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ / (17.1) Par.?
avidhyad aśvān bāhvośca hastāvāpaṃ pṛthak pṛthak // (17.2) Par.?
so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam / (18.1) Par.?
cicheda niśitāgreṇa śareṇa nataparvaṇā // (18.2) Par.?
upāsaṅgād upādāya karṇo bāṇān athāparān / (19.1) Par.?
vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata // (19.2) Par.?
tataḥ pārtho mahābāhuḥ karṇasya dhanur achinat / (20.1) Par.?
sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamaccharaiḥ // (20.2) Par.?
tato 'bhipetur bahavo rādheyasya padānugāḥ / (21.1) Par.?
tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam // (21.2) Par.?
tato 'syāśvāñśaraistīkṣṇair bībhatsur bhārasādhanaiḥ / (22.1) Par.?
ākarṇamuktair abhyaghnaṃste hatāḥ prāpatan bhuvi // (22.2) Par.?
athāpareṇa bāṇena jvalitena mahābhujaḥ / (23.1) Par.?
vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān // (23.2) Par.?
tasya bhittvā tanutrāṇaṃ kāyam abhyapataccharaḥ / (24.1) Par.?
tataḥ sa tamasāviṣṭo na sma kiṃcit prajajñivān // (24.2) Par.?
sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ / (25.1) Par.?
tato 'rjuna upākrośad uttaraśca mahārathaḥ // (25.2) Par.?
Duration=0.14496207237244 secs.