Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ / (1.2) Par.?
tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ // (1.3) Par.?
tvam eva hi parākrāntān ācakṣīthāḥ parānmama / (2.1) Par.?
pāñcālān kekayānmatsyānmāgadhān vatsabhūmipān // (2.2) Par.?
yaśca sendrān imāṃllokān icchan kuryād vaśe balī / (3.1) Par.?
sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ // (3.2) Par.?
samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān / (4.1) Par.?
śaineyaḥ samare sthātā bījavat pravapañ śarān // (4.2) Par.?
dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ / (5.1) Par.?
māmakeṣu raṇaṃ kartā baleṣu paramāstravit // (5.2) Par.?
yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt / (6.1) Par.?
yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate // (6.2) Par.?
amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā / (7.1) Par.?
mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya // (7.2) Par.?
darśanīyo manasvī ca lakṣmīvān brahmavarcasī / (8.1) Par.?
medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ // (8.2) Par.?
mitrāmātyaiḥ susampannaḥ sampanno yojyayojakaiḥ / (9.1) Par.?
bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ // (9.2) Par.?
dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ / (10.1) Par.?
anṛśaṃso vadānyaśca hrīmān satyaparākramaḥ // (10.2) Par.?
bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ / (11.1) Par.?
taṃ sarvaguṇasampannaṃ samiddham iva pāvakam // (11.2) Par.?
tapantam iva ko mandaḥ patiṣyati pataṃgavat / (12.1) Par.?
pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ // (12.2) Par.?
tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ / (13.1) Par.?
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // (13.2) Par.?
tair ayuddhaṃ sādhu manye kuravastannibodhata / (14.1) Par.?
yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam // (14.2) Par.?
eṣā me paramā śāntir yayā śāmyati me manaḥ / (15.1) Par.?
yadi tvayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe // (15.2) Par.?
na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ / (16.1) Par.?
jugupsati hyadharmeṇa mām evoddiśya kāraṇam // (16.2) Par.?
Duration=0.072323083877563 secs.