Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8038
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam / (1.2) Par.?
dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam // (1.3) Par.?
droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim / (2.1) Par.?
duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam // (2.2) Par.?
adbhutaṃ mahad āścaryaṃ śrūyate kurunandana / (3.1) Par.?
striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe // (3.2) Par.?
satkṛtyācakṣate cānye tathaivānye samāgatāḥ / (4.1) Par.?
pṛthagvādāśca vartante catvareṣu sabhāsu ca // (4.2) Par.?
upayāsyati dāśārhaḥ pāṇḍavārthe parākramī / (5.1) Par.?
sa no mānyaśca pūjyaśca sarvathā madhusūdanaḥ // (5.2) Par.?
tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ / (6.1) Par.?
tasmin dhṛtiśca vīryaṃ ca prajñā caujaśca mādhave // (6.2) Par.?
sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ / (7.1) Par.?
pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ // (7.2) Par.?
sa cet tuṣyati dāśārha upacārair ariṃdamaḥ / (8.1) Par.?
kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu // (8.2) Par.?
tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa / (9.1) Par.?
sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ // (9.2) Par.?
yathā prītir mahābāho tvayi jāyeta tasya vai / (10.1) Par.?
tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase // (10.2) Par.?
tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam / (11.1) Par.?
ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ // (11.2) Par.?
teṣām anumataṃ jñātvā rājā duryodhanastadā / (12.1) Par.?
sabhāvāstūni ramyāṇi pradeṣṭum upacakrame // (12.2) Par.?
tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ / (13.1) Par.?
sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ // (13.2) Par.?
āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ / (14.1) Par.?
striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca // (14.2) Par.?
guṇavantyannapānāni bhojyāni vividhāni ca / (15.1) Par.?
mālyāni ca sugandhīni tāni rājā dadau tataḥ // (15.2) Par.?
viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale / (16.1) Par.?
vidadhe kauravo rājā bahuratnāṃ manoramām // (16.2) Par.?
etad vidhāya vai sarvaṃ devārham atimānuṣam / (17.1) Par.?
ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā // (17.2) Par.?
tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca / (18.1) Par.?
asamīkṣyaiva dāśārha upāyāt kurusadma tat // (18.2) Par.?
Duration=0.059978008270264 secs.