Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8041
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate / (1.2) Par.?
anurakto hyasaṃhāryaḥ pārthān prati janārdanaḥ // (1.3) Par.?
yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane / (2.1) Par.?
anekarūpaṃ rājendra na tad deyaṃ kadācana // (2.2) Par.?
deśaḥ kālastathāyukto na hi nārhati keśavaḥ / (3.1) Par.?
maṃsyatyadhokṣajo rājan bhayād arcati mām iti // (3.2) Par.?
avamānaśca yatra syāt kṣatriyasya viśāṃ pate / (4.1) Par.?
na tat kuryād budhaḥ kāryam iti me niścitā matiḥ // (4.2) Par.?
sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ / (5.1) Par.?
trayāṇām api lokānāṃ viditaṃ mama sarvathā // (5.2) Par.?
na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho / (6.1) Par.?
vigrahaḥ samupārabdho na hi śāmyatyavigrahāt // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ / (7.2) Par.?
vaicitravīryaṃ rājānam idaṃ vacanam abravīt // (7.3) Par.?
satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ / (8.1) Par.?
nālam anyam avajñātum avajñāto 'pi keśavaḥ // (8.2) Par.?
yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam / (9.1) Par.?
sarvopāyair na tacchakyaṃ kenacit kartum anyathā // (9.2) Par.?
sa yad brūyānmahābāhustat kāryam aviśaṅkayā / (10.1) Par.?
vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ // (10.2) Par.?
dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ / (11.1) Par.?
tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha // (11.2) Par.?
duryodhana uvāca / (12.1) Par.?
na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham / (12.2) Par.?
taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha // (12.3) Par.?
idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam / (13.1) Par.?
parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam // (13.2) Par.?
tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā / (14.1) Par.?
pāṇḍavāśca vidheyā me sa ca prātar iheṣyati // (14.2) Par.?
atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ / (15.1) Par.?
na cāpāyo bhavet kaścit tad bhavān prabravītu me // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam / (16.2) Par.?
dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat // (16.3) Par.?
tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ / (17.1) Par.?
maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ // (17.2) Par.?
dūtaśca hi hṛṣīkeśaḥ saṃbandhī ca priyaśca naḥ / (18.1) Par.?
apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati // (18.2) Par.?
bhīṣma uvāca / (19.1) Par.?
parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ / (19.2) Par.?
vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ // (19.3) Par.?
imam utpathi vartantaṃ pāpaṃ pāpānubandhinam / (20.1) Par.?
vākyāni suhṛdāṃ hitvā tvam apyasyānuvartase // (20.2) Par.?
kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ / (21.1) Par.?
tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati // (21.2) Par.?
pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ / (22.1) Par.?
notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃcana // (22.2) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān / (23.2) Par.?
utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ // (23.3) Par.?
Duration=0.10911202430725 secs.