Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ / (1.2) Par.?
punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam // (1.3) Par.?
asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta / (2.1) Par.?
kathaṃ ca vartamānā vai svadharmānna cyavemahi // (2.2) Par.?
duryodhanasya karṇasya śakuneḥ saubalasya ca / (3.1) Par.?
vāsudeva matajño 'si mama sabhrātṛkasya ca // (3.2) Par.?
vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ / (4.1) Par.?
kuntyāśca vipulaprajña prajñā kārtsnyena te śrutā // (4.2) Par.?
sarvam etad atikramya vicārya ca punaḥ punaḥ / (5.1) Par.?
yannaḥ kṣamaṃ mahābāho tad bravīhyavicārayan // (5.2) Par.?
śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ / (6.1) Par.?
meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt // (6.2) Par.?
uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam / (7.1) Par.?
na tu tannikṛtiprajñe kauravye pratitiṣṭhati // (7.2) Par.?
na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā / (8.1) Par.?
mama vā bhāṣitaṃ kiṃcit sarvam evātivartate // (8.2) Par.?
na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ / (9.1) Par.?
jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ // (9.2) Par.?
bandham ājñāpayāmāsa mama cāpi suyodhanaḥ / (10.1) Par.?
na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ // (10.2) Par.?
na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ / (11.1) Par.?
sarve tam anuvartante ṛte viduram acyuta // (11.2) Par.?
śakuniḥ saubalaścaiva karṇaduḥśāsanāvapi / (12.1) Par.?
tvayyayuktānyabhāṣanta mūḍhā mūḍham amarṣaṇam // (12.2) Par.?
kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ / (13.1) Par.?
saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate // (13.2) Par.?
na pārthiveṣu sarveṣu ya ime tava sainikāḥ / (14.1) Par.?
yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam // (14.2) Par.?
na cāpi vayam atyarthaṃ parityāgena karhicit / (15.1) Par.?
kauravaiḥ śamam icchāmastatra yuddham anantaram // (15.2) Par.?
tacchrutvā pārthivāḥ sarve vāsudevasya bhāṣitam / (16.1) Par.?
abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata // (16.2) Par.?
yudhiṣṭhirastvabhiprāyam upalabhya mahīkṣitām / (17.1) Par.?
yogam ājñāpayāmāsa bhīmārjunayamaiḥ saha // (17.2) Par.?
tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha / (18.1) Par.?
ājñāpite tadā yoge samahṛṣyanta sainikāḥ // (18.2) Par.?
avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ / (19.1) Par.?
niṣṭanan bhīmasenaṃ ca vijayaṃ cedam abravīt // (19.2) Par.?
yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā / (20.1) Par.?
so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ // (20.2) Par.?
yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ / (21.1) Par.?
akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān // (21.2) Par.?
kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati / (22.1) Par.?
kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati // (22.2) Par.?
tacchrutvā dharmarājasya savyasācī paraṃtapaḥ / (23.1) Par.?
yad uktaṃ vāsudevena śrāvayāmāsa tad vacaḥ // (23.2) Par.?
uktavān devakīputraḥ kuntyāśca vidurasya ca / (24.1) Par.?
vacanaṃ tat tvayā rājannikhilenāvadhāritam // (24.2) Par.?
na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ / (25.1) Par.?
na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ // (25.2) Par.?
tacchrutvā vāsudevo 'pi savyasācivacastadā / (26.1) Par.?
smayamāno 'bravīt pārtham evam etad iti bruvan // (26.2) Par.?
tataste dhṛtasaṃkalpā yuddhāya sahasainikāḥ / (27.1) Par.?
pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan // (27.2) Par.?
Duration=0.11857509613037 secs.