Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8129
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā / (1.2) Par.?
tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ // (1.3) Par.?
kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ / (2.1) Par.?
kecid asmadupālambhe matiṃ cakrur dvijottamāḥ // (2.2) Par.?
kecicchālvapatiṃ gatvā niyojyam iti menire / (3.1) Par.?
neti kecid vyavasyanti pratyākhyātā hi tena sā // (3.2) Par.?
evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ / (4.1) Par.?
punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ // (4.2) Par.?
alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ / (5.1) Par.?
ito gacchasva bhadraṃ te pitur eva niveśanam // (5.2) Par.?
pratipatsyati rājā sa pitā te yad anantaram / (6.1) Par.?
tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā / (6.2) Par.?
na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā // (6.3) Par.?
patir vāpi gatir nāryāḥ pitā vā varavarṇini / (7.1) Par.?
gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ // (7.2) Par.?
pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ / (8.1) Par.?
rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini // (8.2) Par.?
bhadre doṣā hi vidyante bahavo varavarṇini / (9.1) Par.?
āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe // (9.2) Par.?
tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm / (10.1) Par.?
tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane / (10.2) Par.?
prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ // (10.3) Par.?
ambovāca / (11.1) Par.?
na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān / (11.2) Par.?
avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ // (11.3) Par.?
uṣitā hyanyathā bālye pitur veśmani tāpasāḥ / (12.1) Par.?
nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama / (12.2) Par.?
tapastaptum abhīpsāmi tāpasaiḥ paripālitā // (12.3) Par.?
yathā pare 'pi me loke na syād evaṃ mahātyayaḥ / (13.1) Par.?
daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ // (13.2) Par.?
bhīṣma uvāca / (14.1) Par.?
ityevaṃ teṣu vipreṣu cintayatsu tathā tathā / (14.2) Par.?
rājarṣistad vanaṃ prāptastapasvī hotravāhanaḥ // (14.3) Par.?
tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam / (15.1) Par.?
pūjābhiḥ svāgatādyābhir āsanenodakena ca // (15.2) Par.?
tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ / (16.1) Par.?
punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ // (16.2) Par.?
ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata / (17.1) Par.?
sa vepamāna utthāya mātur asyāḥ pitā tadā / (17.2) Par.?
tāṃ kanyām aṅkam āropya paryāśvāsayata prabho // (17.3) Par.?
sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ / (18.1) Par.?
sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat // (18.2) Par.?
tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ / (19.1) Par.?
kāryaṃ ca pratipede tanmanasā sumahātapāḥ // (19.2) Par.?
abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ / (20.1) Par.?
mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham // (20.2) Par.?
duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike / (21.1) Par.?
paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi // (21.2) Par.?
gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam / (22.1) Par.?
rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati / (22.2) Par.?
haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ // (22.3) Par.?
taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam / (23.1) Par.?
pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ // (23.2) Par.?
tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ / (24.1) Par.?
abravīt pitaraṃ mātuḥ sā tadā hotravāhanam // (24.2) Par.?
abhivādayitvā śirasā gamiṣye tava śāsanāt / (25.1) Par.?
api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam // (25.2) Par.?
kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ / (26.1) Par.?
etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai // (26.2) Par.?
Duration=0.10308289527893 secs.