Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya / (1.2) Par.?
yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe / (1.3) Par.?
tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam // (1.4) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt / (2.2) Par.?
prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ / (2.3) Par.?
avagāḍhā hyubhayataḥ samudrau pūrvapaścimau // (2.4) Par.?
himavān hemakūṭaśca niṣadhaśca nagottamaḥ / (3.1) Par.?
nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ / (3.2) Par.?
sarvadhātuvinaddhaśca śṛṅgavānnāma parvataḥ // (3.3) Par.?
ete vai parvatā rājan siddhacāraṇasevitāḥ / (4.1) Par.?
teṣām antaraviṣkambho yojanāni sahasraśaḥ // (4.2) Par.?
tatra puṇyā janapadāstāni varṣāṇi bhārata / (5.1) Par.?
vasanti teṣu sattvāni nānājātīni sarvaśaḥ // (5.2) Par.?
idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param / (6.1) Par.?
hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate // (6.2) Par.?
dakṣiṇena tu nīlasya niṣadhasyottareṇa ca / (7.1) Par.?
prāgāyato mahārāja mālyavānnāma parvataḥ // (7.2) Par.?
tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ / (8.1) Par.?
parimaṇḍalastayor madhye meruḥ kanakaparvataḥ // (8.2) Par.?
ādityataruṇābhāso vidhūma iva pāvakaḥ / (9.1) Par.?
yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ // (9.2) Par.?
uccaiśca caturāśītir yojanānāṃ mahīpate / (10.1) Par.?
ūrdhvam antaśca tiryak ca lokān āvṛtya tiṣṭhati // (10.2) Par.?
tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho / (11.1) Par.?
bhadrāśvaḥ ketumālaśca jambūdvīpaśca bhārata / (11.2) Par.?
uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ // (11.3) Par.?
vihagaḥ sumukho yatra suparṇasyātmajaḥ kila / (12.1) Par.?
sa vai vicintayāmāsa sauvarṇān prekṣya vāyasān // (12.2) Par.?
merur uttamamadhyānām adhamānāṃ ca pakṣiṇām / (13.1) Par.?
aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham // (13.2) Par.?
tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ / (14.1) Par.?
candramāśca sanakṣatro vāyuścaiva pradakṣiṇam // (14.2) Par.?
sa parvato mahārāja divyapuṣpaphalānvitaḥ / (15.1) Par.?
bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ // (15.2) Par.?
tatra devagaṇā rājan gandharvāsurarākṣasāḥ / (16.1) Par.?
apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ // (16.2) Par.?
tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ / (17.1) Par.?
sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ // (17.2) Par.?
tumburur nāradaścaiva viśvāvasur hahā huhūḥ / (18.1) Par.?
abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho // (18.2) Par.?
saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ / (19.1) Par.?
tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi // (19.2) Par.?
tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate / (20.1) Par.?
tasya hīmāni ratnāni tasyeme ratnaparvatāḥ // (20.2) Par.?
tasmāt kubero bhagavāṃścaturthaṃ bhāgam aśnute / (21.1) Par.?
tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati // (21.2) Par.?
pārśve tasyottare divyaṃ sarvartukusumaṃ śivam / (22.1) Par.?
karṇikāravanaṃ ramyaṃ śilājālasamudgatam // (22.2) Par.?
tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ / (23.1) Par.?
umāsahāyo bhagavān ramate bhūtabhāvanaḥ // (23.2) Par.?
karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm / (24.1) Par.?
tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ // (24.2) Par.?
tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ / (25.1) Par.?
paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ // (25.2) Par.?
tasya śailasya śikharāt kṣīradhārā nareśvara / (26.1) Par.?
triṃśadbāhuparigrāhyā bhīmanirghātanisvanā // (26.2) Par.?
puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā / (27.1) Par.?
patatyajasravegena hrade cāndramase śubhe / (27.2) Par.?
tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ // (27.3) Par.?
tāṃ dhārayāmāsa purā durdharāṃ parvatair api / (28.1) Par.?
śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ // (28.2) Par.?
merostu paścime pārśve ketumālo mahīpate / (29.1) Par.?
jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ // (29.2) Par.?
āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata / (30.1) Par.?
suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ // (30.2) Par.?
anāmayā vītaśokā nityaṃ muditamānasāḥ / (31.1) Par.?
jāyante mānavāstatra niṣṭaptakanakaprabhāḥ // (31.2) Par.?
gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ / (32.1) Par.?
saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ // (32.2) Par.?
gandhamādanapādeṣu pareṣvaparagaṇḍikāḥ / (33.1) Par.?
ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ // (33.2) Par.?
tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ / (34.1) Par.?
striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ // (34.2) Par.?
nīlāt parataraṃ śvetaṃ śvetāddhairaṇyakaṃ param / (35.1) Par.?
varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param // (35.2) Par.?
dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare / (36.1) Par.?
ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha // (36.2) Par.?
uttarottaram etebhyo varṣam udricyate guṇaiḥ / (37.1) Par.?
āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ // (37.2) Par.?
samanvitāni bhūtāni teṣu varṣeṣu bhārata / (38.1) Par.?
evam eṣā mahārāja parvataiḥ pṛthivī citā // (38.2) Par.?
hemakūṭastu sumahān kailāso nāma parvataḥ / (39.1) Par.?
yatra vaiśravaṇo rājā guhyakaiḥ saha modate // (39.2) Par.?
astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati / (40.1) Par.?
hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ // (40.2) Par.?
tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam / (41.1) Par.?
ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ / (41.2) Par.?
dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ // (41.3) Par.?
yūpā maṇimayāstatra cityāścāpi hiraṇmayāḥ / (42.1) Par.?
tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ // (42.2) Par.?
sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ / (43.1) Par.?
upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ / (43.2) Par.?
naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ // (43.3) Par.?
tatra tripathagā devī prathamaṃ tu pratiṣṭhitā / (44.1) Par.?
brahmalokād apakrāntā saptadhā pratipadyate // (44.2) Par.?
vasvokasārā nalinī pāvanā ca sarasvatī / (45.1) Par.?
jambūnadī ca sītā ca gaṅgā sindhuśca saptamī // (45.2) Par.?
acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ / (46.1) Par.?
upāsate yatra satraṃ sahasrayugaparyaye // (46.2) Par.?
dṛśyādṛśyā ca bhavati tatra tatra sarasvatī / (47.1) Par.?
etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ // (47.2) Par.?
rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ / (48.1) Par.?
sarpā nāgāśca niṣadhe gokarṇe ca tapodhanāḥ // (48.2) Par.?
devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate / (49.1) Par.?
gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa / (49.2) Par.?
śṛṅgavāṃstu mahārāja pitṝṇāṃ pratisaṃcaraḥ // (49.3) Par.?
ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ / (50.1) Par.?
bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca // (50.2) Par.?
teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī / (51.1) Par.?
aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā // (51.2) Par.?
yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim / (52.1) Par.?
pārśve śaśasya dve varṣe ubhaye dakṣiṇottare / (52.2) Par.?
karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca // (52.3) Par.?
tāmravarṇaḥ śiro rājañ śrīmānmalayaparvataḥ / (53.1) Par.?
etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam // (53.2) Par.?
Duration=0.38897180557251 secs.