Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam / (1.2) Par.?
hṛṣṭo duryodhano rājann idaṃ vacanam abravīt // (1.3) Par.?
sanātham idam atyarthaṃ bhavatā pālitaṃ balam / (2.1) Par.?
manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām // (2.2) Par.?
karṇa uvāca / (3.1) Par.?
brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa / (3.2) Par.?
yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ // (3.3) Par.?
te sma sarve tava vacaḥ śrotukāmā nareśvara / (4.1) Par.?
nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama // (4.2) Par.?
duryodhana uvāca / (5.1) Par.?
bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca / (5.2) Par.?
śrutena ca susampannaḥ sarvair yodhaguṇaistathā // (5.3) Par.?
tenātiyaśasā karṇa ghnatā śatrugaṇānmama / (6.1) Par.?
suyuddhena daśāhāni pālitāḥ smo mahātmanā // (6.2) Par.?
tasminn asukaraṃ karma kṛtavatyāsthite divam / (7.1) Par.?
kaṃ nu senāpraṇetāraṃ manyase tadanantaram // (7.2) Par.?
na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati / (8.1) Par.?
āhaveṣvāhavaśreṣṭha netṛhīneva naur jale // (8.2) Par.?
yathā hyakarṇadhārā nau rathaścāsārathir yathā / (9.1) Par.?
draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam // (9.2) Par.?
sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu / (10.1) Par.?
paśya senāpatiṃ yuktam anu śāṃtanavād iha // (10.2) Par.?
yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge / (11.1) Par.?
taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa // (11.2) Par.?
karṇa uvāca / (12.1) Par.?
sarva eva mahātmāna ime puruṣasattamāḥ / (12.2) Par.?
senāpatitvam arhanti nātra kāryā vicāraṇā // (12.3) Par.?
kulasaṃhananajñānair balavikramabuddhibhiḥ / (13.1) Par.?
yuktāḥ kṛtajñā hrīmanta āhaveṣvanivartinaḥ // (13.2) Par.?
yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ / (14.1) Par.?
eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ // (14.2) Par.?
anyonyaspardhināṃ teṣāṃ yadyekaṃ satkariṣyasi / (15.1) Par.?
śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata // (15.2) Par.?
ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ / (16.1) Par.?
yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ // (16.2) Par.?
ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame / (17.1) Par.?
senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt // (17.2) Par.?
na ca sa hyasti te yodhaḥ sarvarājasu bhārata / (18.1) Par.?
yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge // (18.2) Par.?
eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api / (19.1) Par.?
eṣa buddhimatāṃ caiva śreṣṭho rājan guruśca te // (19.2) Par.?
evaṃ duryodhanācāryam āśu senāpatiṃ kuru / (20.1) Par.?
jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ // (20.2) Par.?
saṃjaya uvāca / (21.1) Par.?
karṇasya vacanaṃ śrutvā rājā duryodhanastadā / (21.2) Par.?
senāmadhyagataṃ droṇam idaṃ vacanam abravīt // (21.3) Par.?
varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā / (22.1) Par.?
vīryād dākṣyād adhṛṣyatvād arthajñānānnayājjayāt // (22.2) Par.?
tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api / (23.1) Par.?
yukto bhavatsamo goptā rājñām anyo na vidyate // (23.2) Par.?
sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ / (24.1) Par.?
bhavannetrāḥ parāñ jetum icchāmo dvijasattama // (24.2) Par.?
rudrāṇām iva kāpālī vasūnām iva pāvakaḥ / (25.1) Par.?
kubera iva yakṣāṇāṃ marutām iva vāsavaḥ // (25.2) Par.?
vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ / (26.1) Par.?
pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ // (26.2) Par.?
nakṣatrāṇām iva śaśī ditijānām ivośanāḥ / (27.1) Par.?
śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava // (27.2) Par.?
akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha / (28.1) Par.?
tābhiḥ śatrūn prativyūhya jahīndro dānavān iva // (28.2) Par.?
prayātu no bhavān agre devānām iva pāvakiḥ / (29.1) Par.?
anuyāsyāmahe tvājau saurabheyā ivarṣabham // (29.2) Par.?
ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ / (30.1) Par.?
agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate // (30.2) Par.?
dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam / (31.1) Par.?
jeṣyāmi puruṣavyāghra bhavān senāpatir yadi // (31.2) Par.?
evam ukte tato droṇe jayetyūcur narādhipāḥ / (32.1) Par.?
siṃhanādena mahatā harṣayantastavātmajam // (32.2) Par.?
sainikāśca mudā yuktā vardhayanti dvijottamam / (33.1) Par.?
duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ // (33.2) Par.?
droṇa uvāca / (34.1) Par.?
vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm / (34.2) Par.?
traiyambakam atheṣvastram astrāṇi vividhāni ca // (34.3) Par.?
ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ / (35.1) Par.?
cikīrṣustān ahaṃ satyān yodhayiṣyāmi pāṇḍavān // (35.2) Par.?
saṃjaya uvāca / (36.1) Par.?
sa evam abhyanujñātaścakre senāpatiṃ tataḥ / (36.2) Par.?
droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā // (36.3) Par.?
athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ / (37.1) Par.?
senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ // (37.2) Par.?
tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ / (38.1) Par.?
prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā // (38.2) Par.?
tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca / (39.1) Par.?
saṃstavair gītaśabdaiśca sūtamāgadhabandinām // (39.2) Par.?
jayaśabdair dvijāgryāṇāṃ subhagānartitaistathā / (40.1) Par.?
satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān // (40.2) Par.?
Duration=0.15972185134888 secs.