Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hate droṇe maheṣvāse tasminn ahani bhārata / (1.2) Par.?
kṛte ca moghasaṃkalpe droṇaputre mahārathe // (1.3) Par.?
dravamāṇe mahārāja kauravāṇāṃ bale tathā / (2.1) Par.?
vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha // (2.2) Par.?
tam avasthitam ājñāya putras te bharatarṣabha / (3.1) Par.?
dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat // (3.2) Par.?
svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ / (4.1) Par.?
yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata // (4.2) Par.?
labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā / (5.1) Par.?
saṃdhyākālaṃ samāsādya pratyāhāram akārayat // (5.2) Par.?
kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam / (6.1) Par.?
kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā // (6.2) Par.?
paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca / (7.1) Par.?
varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ // (7.2) Par.?
tato duryodhano rājā sāmnā paramavalgunā / (8.1) Par.?
tān ābhāṣya maheṣvāsān prāptakālam abhāṣata // (8.2) Par.?
matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram / (9.1) Par.?
evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ // (9.2) Par.?
evam ukte narendreṇa narasiṃhā yuyutsavaḥ / (10.1) Par.?
cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā // (10.2) Par.?
teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām / (11.1) Par.?
samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ / (11.2) Par.?
ācāryaputro medhāvī vākyajño vākyam ādade // (11.3) Par.?
rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ / (12.1) Par.?
upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ // (12.2) Par.?
lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ / (13.1) Par.?
nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ // (13.2) Par.?
na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati / (14.1) Par.?
sunītair iha sarvārthair daivam apy anulomyate // (14.2) Par.?
te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam / (15.1) Par.?
karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn // (15.2) Par.?
tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā / (16.1) Par.?
prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham // (16.2) Par.?
svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ / (17.1) Par.?
duryodhano mahārāja rādheyam idam abravīt // (17.2) Par.?
karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi / (18.1) Par.?
tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ // (18.2) Par.?
śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate / (19.1) Par.?
bhavān prājñatamo nityaṃ mama caiva parā gatiḥ // (19.2) Par.?
bhīṣmadroṇāv atirathau hatau senāpatī mama / (20.1) Par.?
senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ // (20.2) Par.?
vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye / (21.1) Par.?
mānitau ca mayā vīrau rādheya vacanāt tava // (21.2) Par.?
pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe / (22.1) Par.?
rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha // (22.2) Par.?
nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ / (23.1) Par.?
śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave // (23.2) Par.?
hate tasmin mahābhāge śaratalpagate tadā / (24.1) Par.?
tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ // (24.2) Par.?
tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge / (25.1) Par.?
sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram // (25.2) Par.?
nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama / (26.1) Par.?
tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan // (26.2) Par.?
bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ / (27.1) Par.?
pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat // (27.2) Par.?
sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi / (28.1) Par.?
abhiṣecaya senānye svayam ātmānam ātmanā // (28.2) Par.?
devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ / (29.1) Par.?
tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me / (29.2) Par.?
jahi śatrugaṇān sarvān mahendra iva dānavān // (29.3) Par.?
avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham / (30.1) Par.?
draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ / (30.2) Par.?
tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm // (30.3) Par.?
bhavaty avasthite yat te pāṇḍavā gatacetasaḥ / (31.1) Par.?
bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha // (31.2) Par.?
yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā / (32.1) Par.?
vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ // (32.2) Par.?
karṇa uvāca / (33.1) Par.?
uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau / (33.2) Par.?
jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān // (33.3) Par.?
senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ / (34.1) Par.?
sthiro bhava mahārāja jitān viddhi ca pāṇḍavān // (34.2) Par.?
saṃjaya uvāca / (35.1) Par.?
evam ukto mahātejās tato duryodhano nṛpaḥ / (35.2) Par.?
uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ / (35.3) Par.?
senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ // (35.4) Par.?
tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā / (36.1) Par.?
duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ / (36.2) Par.?
śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ // (36.3) Par.?
toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ / (37.1) Par.?
maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ // (37.2) Par.?
audumbare samāsīnam āsane kṣaumasaṃvṛtam / (38.1) Par.?
śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ // (38.2) Par.?
jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave / (39.1) Par.?
iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha // (39.2) Par.?
jahi pārthān sapāñcālān rādheya vijayāya naḥ / (40.1) Par.?
udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ // (40.2) Par.?
na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ / (41.1) Par.?
kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane // (41.2) Par.?
na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ / (42.1) Par.?
āttaśastrasya samare mahendrasyeva dānavāḥ // (42.2) Par.?
abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ / (43.1) Par.?
vyatyaricyata rūpeṇa divākara ivāparaḥ // (43.2) Par.?
senāpatyena rādheyam abhiṣicya sutas tava / (44.1) Par.?
amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ // (44.2) Par.?
karṇo 'pi rājan samprāpya senāpatyam ariṃdamaḥ / (45.1) Par.?
yogam ājñāpayāmāsa sūryasyodayanaṃ prati // (45.2) Par.?
tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata / (46.1) Par.?
devair iva yathā skandaḥ saṃgrāme tārakāmaye // (46.2) Par.?
Duration=0.14001607894897 secs.