Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
subhāṣitair mahāprājña śoko 'yaṃ vigato mama / (1.2) Par.?
bhuya eva tu vākyāni śrotum icchāmi tattvataḥ // (1.3) Par.?
aniṣṭānāṃ ca saṃsargād iṣṭānāṃ ca vivarjanāt / (2.1) Par.?
kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ // (2.2) Par.?
vidura uvāca / (3.1) Par.?
yato yato mano duḥkhāt sukhād vāpi pramucyate / (3.2) Par.?
tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ // (3.3) Par.?
aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha / (4.1) Par.?
kadalīsaṃnibho lokaḥ sāro hyasya na vidyate // (4.2) Par.?
gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ / (5.1) Par.?
kālena viniyujyante sattvam ekaṃ tu śobhanam // (5.2) Par.?
yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ / (6.1) Par.?
anyad rocayate vastram evaṃ dehāḥ śarīriṇām // (6.2) Par.?
vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham / (7.1) Par.?
prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā // (7.2) Par.?
karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata / (8.1) Par.?
tato vahati taṃ bhāram avaśaḥ svavaśo 'pi vā // (8.2) Par.?
yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate / (9.1) Par.?
kiṃcit prakriyamāṇaṃ vā kṛtamātram athāpi vā // (9.2) Par.?
chinnaṃ vāpyavaropyantam avatīrṇam athāpi vā / (10.1) Par.?
ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā // (10.2) Par.?
avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata / (11.1) Par.?
atha vā paribhujyantam evaṃ dehāḥ śarīriṇām // (11.2) Par.?
garbhastho vā prasūto vāpyatha vā divasāntaraḥ / (12.1) Par.?
ardhamāsagato vāpi māsamātragato 'pi vā // (12.2) Par.?
saṃvatsaragato vāpi dvisaṃvatsara eva vā / (13.1) Par.?
yauvanastho 'pi madhyastho vṛddho vāpi vipadyate // (13.2) Par.?
prākkarmabhistu bhūtāni bhavanti na bhavanti ca / (14.1) Par.?
evaṃ sāṃsiddhike loke kimartham anutapyase // (14.2) Par.?
yathā ca salile rājan krīḍārtham anusaṃcaran / (15.1) Par.?
unmajjecca nimajjecca kiṃcit sattvaṃ narādhipa // (15.2) Par.?
evaṃ saṃsāragahanād unmajjananimajjanāt / (16.1) Par.?
karmabhogena badhyantaḥ kliśyante ye 'lpabuddhayaḥ // (16.2) Par.?
ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ / (17.1) Par.?
samāgamajñā bhūtānāṃ te yānti paramāṃ gatim // (17.2) Par.?
Duration=0.11357998847961 secs.