Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6041
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama / (1.2) Par.?
kaccil lokatrayasyāsya svasti lokaparāyaṇa // (1.3) Par.?
caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama / (2.1) Par.?
apakrānto yato deva tena me vismitaṃ manaḥ // (2.2) Par.?
nigṛhīto hi vāyuste pañcakarmā śarīragaḥ / (3.1) Par.?
indriyāṇi ca sarvāṇi manasi sthāpitāni te // (3.2) Par.?
indriyāṇi manaścaiva buddhau saṃveśitāni te / (4.1) Par.?
sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ // (4.2) Par.?
neṅganti tava romāṇi sthirā buddhistathā manaḥ / (5.1) Par.?
sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava // (5.2) Par.?
yathā dīpo nivātastho niriṅgo jvalate 'cyuta / (6.1) Par.?
tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ // (6.2) Par.?
yadi śrotum ihārhāmi na rahasyaṃ ca te yadi / (7.1) Par.?
chinddhi me saṃśayaṃ deva prapannāyābhiyācate // (7.2) Par.?
tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi / (8.1) Par.?
anādinidhanaś cādyas tvam eva puruṣottama // (8.2) Par.?
tvatprapannāya bhaktāya śirasā praṇatāya ca / (9.1) Par.?
dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara // (9.2) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
tataḥ svagocare nyasya mano buddhīndriyāṇi ca / (10.2) Par.?
smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ // (10.3) Par.?
śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ / (11.1) Par.?
māṃ dhyāti puruṣavyāghrastato me tadgataṃ manaḥ // (11.2) Par.?
yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / (12.1) Par.?
na sahed devarājo 'pi tam asmi manasā gataḥ // (12.2) Par.?
yenābhidrutya tarasā samastaṃ rājamaṇḍalam / (13.1) Par.?
ūḍhāstisraḥ purā kanyāstam asmi manasā gataḥ // (13.2) Par.?
trayoviṃśatirātraṃ yo yodhayāmāsa bhārgavam / (14.1) Par.?
na ca rāmeṇa nistīrṇastam asmi manasā gataḥ // (14.2) Par.?
yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam / (15.1) Par.?
vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa // (15.2) Par.?
divyāstrāṇi mahātejā yo dhārayati buddhimān / (16.1) Par.?
sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ // (16.2) Par.?
rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava / (17.1) Par.?
ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ // (17.2) Par.?
ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā / (18.1) Par.?
śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ // (18.2) Par.?
sa hi bhūtaṃ ca bhavyaṃ ca bhavacca puruṣarṣabha / (19.1) Par.?
vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ // (19.2) Par.?
tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate / (20.1) Par.?
bhaviṣyati mahī pārtha naṣṭacandreva śarvarī // (20.2) Par.?
tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam / (21.1) Par.?
abhigamyopasaṃgṛhya pṛccha yat te manogatam // (21.2) Par.?
cāturvedyaṃ cāturhotraṃ cāturāśramyam eva ca / (22.1) Par.?
cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate // (22.2) Par.?
tasmin astamite bhīṣme kauravāṇāṃ dhuraṃdhare / (23.1) Par.?
jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham // (23.2) Par.?
tacchrutvā vāsudevasya tathyaṃ vacanam uttamam / (24.1) Par.?
sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha // (24.2) Par.?
yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava / (25.1) Par.?
tathā tannātra saṃdeho vidyate mama mānada // (25.2) Par.?
mahābhāgyaṃ hi bhīṣmasya prabhāvaśca mahātmanaḥ / (26.1) Par.?
śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām // (26.2) Par.?
bhavāṃśca kartā lokānāṃ yad bravītyarisūdana / (27.1) Par.?
tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana // (27.2) Par.?
yatastvanugrahakṛtā buddhiste mayi mādhava / (28.1) Par.?
tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam // (28.2) Par.?
āvṛtte bhagavatyarke sa hi lokān gamiṣyati / (29.1) Par.?
tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ // (29.2) Par.?
tava hyādyasya devasya kṣarasyaivākṣarasya ca / (30.1) Par.?
darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ // (30.2) Par.?
śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ / (31.1) Par.?
pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti // (31.2) Par.?
sātyakistūpaniṣkramya keśavasya samīpataḥ / (32.1) Par.?
dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta // (32.2) Par.?
sa sātyaker āśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam / (33.1) Par.?
masāragalvarkamayair vibhaṅgair vibhūṣitaṃ hemapinaddhacakram // (33.2) Par.?
divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam / (34.1) Par.?
navoditaṃ sūryam iva pratāpinaṃ vicitratārkṣyadhvajinaṃ patākinam // (34.2) Par.?
sugrīvasainyapramukhair varāśvair manojavaiḥ kāñcanabhūṣitāṅgaiḥ / (35.1) Par.?
suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha // (35.2) Par.?
Duration=0.12735199928284 secs.