Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Economy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa / (1.2) Par.?
dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca // (1.3) Par.?
rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat / (2.1) Par.?
amātyaguṇavṛddhiśca prakṛtīnāṃ ca vardhanam // (2.2) Par.?
ṣāḍguṇyaguṇakalpaśca senānītistathaiva ca / (3.1) Par.?
duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam // (3.2) Par.?
samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ / (4.1) Par.?
madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā // (4.2) Par.?
kṣīṇasaṃgrahavṛttiśca yathāvat saṃprakīrtitā / (5.1) Par.?
laghunādeśarūpeṇa granthayogena bhārata // (5.2) Par.?
vijigīṣostathāvṛttam uktaṃ caiva tathaiva te / (6.1) Par.?
gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara // (6.2) Par.?
yathā gaṇāḥ pravardhante na bhidyante ca bhārata / (7.1) Par.?
arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca // (7.2) Par.?
bhedamūlo vināśo hi gaṇānām upalabhyate / (8.1) Par.?
mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ // (8.2) Par.?
etad icchāmyahaṃ śrotuṃ nikhilena paraṃtapa / (9.1) Par.?
yathā ca te na bhidyeraṃstacca me brūhi pārthiva // (9.2) Par.?
bhīṣma uvāca / (10.1) Par.?
gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha / (10.2) Par.?
vairasaṃdīpanāvetau lobhāmarṣau janādhipa // (10.3) Par.?
lobham eko hi vṛṇute tato 'marṣam anantaram / (11.1) Par.?
tau kṣayavyayasaṃyuktāvanyonyajanitāśrayau // (11.2) Par.?
cāramantrabalādānaiḥ sāmadānavibhedanaiḥ / (12.1) Par.?
kṣayavyayabhayopāyaiḥ karśayantītaretaram // (12.2) Par.?
tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ / (13.1) Par.?
bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt // (13.2) Par.?
bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ / (14.1) Par.?
tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā // (14.2) Par.?
arthā hyevādhigamyante saṃghātabalapauruṣāt / (15.1) Par.?
bāhyāśca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu // (15.2) Par.?
jñānavṛddhān praśaṃsantaḥ śuśrūṣantaḥ parasparam / (16.1) Par.?
vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśaḥ // (16.2) Par.?
dharmiṣṭhān vyavahārāṃśca sthāpayantaśca śāstrataḥ / (17.1) Par.?
yathāvat sampravartanto vivardhante gaṇottamāḥ // (17.2) Par.?
putrān bhrātṝnnigṛhṇanto vinaye ca sadā ratāḥ / (18.1) Par.?
vinītāṃśca pragṛhṇanto vivardhante gaṇottamāḥ // (18.2) Par.?
cāramantravidhāneṣu kośasaṃnicayeṣu ca / (19.1) Par.?
nityayuktā mahābāho vardhante sarvato gaṇāḥ // (19.2) Par.?
prājñāñ śūrānmaheṣvāsān karmasu sthirapauruṣān / (20.1) Par.?
mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa // (20.2) Par.?
dravyavantaśca śūrāśca śastrajñāḥ śāstrapāragāḥ / (21.1) Par.?
kṛcchrāsvāpatsu saṃmūḍhān gaṇān uttārayanti te // (21.2) Par.?
krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ / (22.1) Par.?
nayantyarivaśaṃ sadyo gaṇān bharatasattama // (22.2) Par.?
tasmānmānayitavyāste gaṇamukhyāḥ pradhānataḥ / (23.1) Par.?
lokayātrā samāyattā bhūyasī teṣu pārthiva // (23.2) Par.?
mantraguptiḥ pradhāneṣu cāraścāmitrakarśana / (24.1) Par.?
na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata // (24.2) Par.?
gaṇamukhyaistu sambhūya kāryaṃ gaṇahitaṃ mithaḥ / (25.1) Par.?
pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā / (25.2) Par.?
arthāḥ pratyavasīdanti tathānarthā bhavanti ca // (25.3) Par.?
teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām / (26.1) Par.?
nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ // (26.2) Par.?
kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ / (27.1) Par.?
gotrasya rājan kurvanti gaṇasaṃbhedakārikām // (27.2) Par.?
ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam / (28.1) Par.?
abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati // (28.2) Par.?
akasmāt krodhalobhād vā mohād vāpi svabhāvajāt / (29.1) Par.?
anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam // (29.2) Par.?
jātyā ca sadṛśāḥ sarve kulena sadṛśāstathā / (30.1) Par.?
na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ // (30.2) Par.?
bhedāccaiva pramādācca nāmyante ripubhir gaṇāḥ / (31.1) Par.?
tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat // (31.2) Par.?
Duration=0.27750301361084 secs.