Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, truth, satya, ṛta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ dharme sthātum icchannaro varteta bhārata / (1.2) Par.?
vidvañ jijñāsamānāya prabrūhi bharatarṣabha // (1.3) Par.?
satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ / (2.1) Par.?
tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ // (2.2) Par.?
kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam / (3.1) Par.?
kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
satyasya vacanaṃ sādhu na satyād vidyate param / (4.2) Par.?
yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata // (4.3) Par.?
bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet / (5.1) Par.?
yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet // (5.2) Par.?
tādṛśe muhyate bālo yatra satyam aniṣṭhitam / (6.1) Par.?
satyānṛte viniścitya tato bhavati dharmavit // (6.2) Par.?
apyanāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ / (7.1) Par.?
sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva // (7.2) Par.?
kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit / (8.1) Par.?
sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ // (8.2) Par.?
tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ / (9.1) Par.?
duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati // (9.2) Par.?
prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam / (10.1) Par.?
yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ // (10.2) Par.?
dhāraṇād dharma ityāhur dharmeṇa vidhṛtāḥ prajāḥ / (11.1) Par.?
yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ // (11.2) Par.?
śrutidharma iti hyeke netyāhur apare janāḥ / (12.1) Par.?
na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate // (12.2) Par.?
ye 'nyāyena jihīrṣanto dhanam icchanti karhicit / (13.1) Par.?
tebhyastanna tad ākhyeyaṃ sa dharma iti niścayaḥ // (13.2) Par.?
akūjanena cenmokṣo nātra kūjet kathaṃcana / (14.1) Par.?
avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpyakūjanāt // (14.2) Par.?
śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam / (15.1) Par.?
yaḥ pāpaiḥ saha saṃbandhānmucyate śapathād iti // (15.2) Par.?
na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana / (16.1) Par.?
pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet // (16.2) Par.?
svaśarīroparodhena varam ādātum icchataḥ / (17.1) Par.?
satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit / (17.2) Par.?
anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ // (17.3) Par.?
prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet / (18.1) Par.?
arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt / (18.2) Par.?
pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ // (18.3) Par.?
pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ / (19.1) Par.?
yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ // (19.2) Par.?
śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum / (20.1) Par.?
sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ // (20.2) Par.?
dhanam ityeva pāpānāṃ sarveṣām iha niścayaḥ / (21.1) Par.?
ye 'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ // (21.2) Par.?
cyutā devamanuṣyebhyo yathā pretāstathaiva te / (22.1) Par.?
dhanādānād duḥkhataraṃ jīvitād viprayojanam // (22.2) Par.?
ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ / (23.1) Par.?
na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ // (23.2) Par.?
tathāgataṃ ca yo hanyānnāsau pāpena lipyate / (24.1) Par.?
svakarmaṇā hataṃ hanti hata eva sa hanyate / (24.2) Par.?
teṣu yaḥ samayaṃ kaścit kurvīta hatabuddhiṣu // (24.3) Par.?
yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ / (25.1) Par.?
ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu // (25.2) Par.?
yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ / (26.1) Par.?
māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ // (26.2) Par.?
Duration=0.098752975463867 secs.