Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dama, dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha / (1.2) Par.?
dharmakāmasya dharmātman kiṃ nu śreya ihocyate // (1.3) Par.?
bahudhādarśane loke śreyo yad iha manyase / (2.1) Par.?
asmiṃl loke pare caiva tanme brūhi pitāmaha // (2.2) Par.?
mahān ayaṃ dharmapatho bahuśākhaśca bhārata / (3.1) Par.?
kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam // (3.2) Par.?
dharmasya mahato rājan bahuśākhasya tattvataḥ / (4.1) Par.?
yanmūlaṃ paramaṃ tāta tat sarvaṃ brūhyatandritaḥ // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
hanta te kathayiṣyāmi yena śreyaḥ prapatsyase / (5.2) Par.?
pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi // (5.3) Par.?
dharmasya vidhayo naike te te proktā maharṣibhiḥ / (6.1) Par.?
svaṃ svaṃ vijñānam āśritya damasteṣāṃ parāyaṇam // (6.2) Par.?
damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ / (7.1) Par.?
brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ // (7.2) Par.?
nādāntasya kriyāsiddhir yathāvad upalabhyate / (8.1) Par.?
damo dānaṃ tathā yajñān adhītaṃ cātivartate // (8.2) Par.?
damastejo vardhayati pavitraṃ ca damaḥ param / (9.1) Par.?
vipāpmā tejasā yuktaḥ puruṣo vindate mahat // (9.2) Par.?
damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma / (10.1) Par.?
damo hi paramo loke praśastaḥ sarvadharmiṇām // (10.2) Par.?
pretya cāpi manuṣyendra paramaṃ vindate sukham / (11.1) Par.?
damena hi samāyukto mahāntaṃ dharmam aśnute // (11.2) Par.?
sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate / (12.1) Par.?
sukhaṃ paryeti lokāṃśca manaścāsya prasīdati // (12.2) Par.?
adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate / (13.1) Par.?
anarthāṃśca bahūn anyān prasṛjatyātmadoṣajān // (13.2) Par.?
āśrameṣu caturṣvāhur damam evottamaṃ vratam / (14.1) Par.?
tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ // (14.2) Par.?
kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam / (15.1) Par.?
indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam // (15.2) Par.?
akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā / (16.1) Par.?
avivitsānasūyā cāpyeṣāṃ samudayo damaḥ // (16.2) Par.?
gurupūjā ca kauravya dayā bhūteṣvapaiśunam / (17.1) Par.?
janavādo 'mṛṣāvādaḥ stutinindāvivarjanam // (17.2) Par.?
kāmaḥ krodhaśca lobhaśca darpaḥ stambho vikatthanam / (18.1) Par.?
moha īrṣyāvamānaścetyetad dānto na sevate // (18.2) Par.?
anindito hyakāmātmāthālpeccho 'thānasūyakaḥ / (19.1) Par.?
samudrakalpaḥ sa naro na kadācana pūryate // (19.2) Par.?
ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpyaham / (20.1) Par.?
pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate // (20.2) Par.?
sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ / (21.1) Par.?
nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate // (21.2) Par.?
maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ / (22.1) Par.?
muktaśca vividhaiḥ saṅgaistasya pretya mahat phalam // (22.2) Par.?
suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ / (23.1) Par.?
prāpyeha loke satkāraṃ sugatiṃ pratipadyate // (23.2) Par.?
karma yacchubham eveha sadbhir ācaritaṃ ca yat / (24.1) Par.?
tad eva jñānayuktasya muner dharmo na hīyate // (24.2) Par.?
niṣkramya vanam āsthāya jñānayukto jitendriyaḥ / (25.1) Par.?
kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate // (25.2) Par.?
abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ / (26.1) Par.?
tasya dehād vimuktasya bhayaṃ nāsti kutaścana // (26.2) Par.?
avācinoti karmāṇi na ca sampracinoti ha / (27.1) Par.?
samaḥ sarveṣu bhūteṣu maitrāyaṇagatiścaret // (27.2) Par.?
śakunīnām ivākāśe jale vāricarasya vā / (28.1) Par.?
yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ // (28.2) Par.?
gṛhān utsṛjya yo rājanmokṣam evābhipadyate / (29.1) Par.?
lokāstejomayāstasya kalpante śāśvatīḥ samāḥ // (29.2) Par.?
saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ / (30.1) Par.?
saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha // (30.2) Par.?
kāmeṣu cāpy anāvṛttaḥ prasannātmātmavicchuciḥ / (31.1) Par.?
prāpyeha loke satkāraṃ svargaṃ samabhipadyate // (31.2) Par.?
yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam / (32.1) Par.?
guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate // (32.2) Par.?
jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ / (33.1) Par.?
nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ // (33.2) Par.?
eka eva dame doṣo dvitīyo nopapadyate / (34.1) Par.?
yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // (34.2) Par.?
etasya tu mahāprājña doṣasya sumahān guṇaḥ / (35.1) Par.?
kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā // (35.2) Par.?
dāntasya kim araṇyena tathādāntasya bhārata / (36.1) Par.?
yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ // (36.2) Par.?
vaiśaṃpāyana uvāca / (37.1) Par.?
etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ / (37.2) Par.?
amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata // (37.3) Par.?
punaśca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam / (38.1) Par.?
tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha // (38.2) Par.?
Duration=0.19656300544739 secs.