Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dvijātayo vratopetā yad idaṃ bhuñjate haviḥ / (1.2) Par.?
annaṃ brāhmaṇakāmāya katham etat pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ / (2.2) Par.?
vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ / (3.2) Par.?
etat tapo mahārāja utāho kiṃ tapo bhavet // (3.3) Par.?
bhīṣma uvāca / (4.1) Par.?
māsapakṣopavāsena manyante yat tapo janāḥ / (4.2) Par.?
ātmatantropaghātaḥ sa na tapastat satāṃ matam / (4.3) Par.?
tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam // (4.4) Par.?
sadopavāsī ca bhaved brahmacārī sadaiva ca / (5.1) Par.?
muniśca syāt sadā vipro daivataṃ ca sadā bhajet // (5.2) Par.?
kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata / (6.1) Par.?
amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet // (6.2) Par.?
amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ / (7.1) Par.?
vighasāśī sadā ca syāt sadā caivātithipriyaḥ // (7.2) Par.?
yudhiṣṭhira uvāca / (8.1) Par.?
kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet / (8.2) Par.?
vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ // (8.3) Par.?
bhīṣma uvāca / (9.1) Par.?
antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca / (9.2) Par.?
sadopavāsī ca bhaved yo na bhuṅkte kathaṃcana // (9.3) Par.?
bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ / (10.1) Par.?
ṛtavādī sadā ca syājjñānanityaśca yo naraḥ // (10.2) Par.?
abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta / (11.1) Par.?
dānanityaḥ pavitraśca asvapnaśca divāsvapan // (11.2) Par.?
bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha / (12.1) Par.?
amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira // (12.2) Par.?
abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ / (13.1) Par.?
abhojanena tenāsya jitaḥ svargo bhavatyuta // (13.2) Par.?
devatābhyaḥ pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha / (14.1) Par.?
avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam // (14.2) Par.?
teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha / (15.1) Par.?
upasthitāścāpsarobhiḥ pariyānti divaukasaḥ // (15.2) Par.?
devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate / (16.1) Par.?
ramante putrapautraiśca teṣāṃ gatir anuttamā // (16.2) Par.?
Duration=0.1000189781189 secs.