Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ / (1.2) Par.?
unmajjaṃśca nimajjaṃśca jñānam evābhisaṃśrayet // (1.3) Par.?
śuka uvāca / (2.1) Par.?
kiṃ tajjñānam atho vidyā yayā nistarati dvayam / (2.2) Par.?
pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi // (2.3) Par.?
vyāsa uvāca / (3.1) Par.?
yastu paśyet svabhāvena vinā bhāvam acetanaḥ / (3.2) Par.?
puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ // (3.3) Par.?
yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam / (4.1) Par.?
pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana // (4.2) Par.?
ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ / (5.1) Par.?
svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te // (5.2) Par.?
svabhāvo hi vināśāya mohakarmamanobhavaḥ / (6.1) Par.?
niruktam etayor etat svabhāvaparabhāvayoḥ // (6.2) Par.?
kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca / (7.1) Par.?
prajñāvadbhiḥ prakᄆptāni yānāsanagṛhāṇi ca // (7.2) Par.?
ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca / (8.1) Par.?
prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ // (8.2) Par.?
prajñā saṃyojayatyarthaiḥ prajñā śreyo 'dhigacchati / (9.1) Par.?
rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ // (9.2) Par.?
pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate / (10.1) Par.?
vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ // (10.2) Par.?
bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham / (11.1) Par.?
jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet // (11.2) Par.?
sthāvarebhyo viśiṣṭāni jaṅgamānyupalakṣayet / (12.1) Par.?
upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ // (12.2) Par.?
āhur dvibahupādāni jaṅgamāni dvayāni ca / (13.1) Par.?
bahupādbhyo viśiṣṭāni dvipādāni bahūnyapi // (13.2) Par.?
dvipadāni dvayānyāhuḥ pārthivānītarāṇi ca / (14.1) Par.?
pārthivāni viśiṣṭāni tāni hyannāni bhuñjate // (14.2) Par.?
pārthivāni dvayānyāhur madhyamānyuttamāni ca / (15.1) Par.?
madhyamāni viśiṣṭāni jātidharmopadhāraṇāt // (15.2) Par.?
madhyamāni dvayānyāhur dharmajñānītarāṇi ca / (16.1) Par.?
dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt // (16.2) Par.?
dharmajñāni dvayānyāhur vedajñānītarāṇi ca / (17.1) Par.?
vedajñāni viśiṣṭāni vedo hyeṣu pratiṣṭhitaḥ // (17.2) Par.?
vedajñāni dvayānyāhuḥ pravaktṝṇītarāṇi ca / (18.1) Par.?
pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt // (18.2) Par.?
vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ / (19.1) Par.?
sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ // (19.2) Par.?
pravaktṝṇi dvayānyāhur ātmajñānītarāṇi ca / (20.1) Par.?
ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt // (20.2) Par.?
dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid / (21.1) Par.?
sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ // (21.2) Par.?
dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ / (22.1) Par.?
śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam // (22.2) Par.?
antaḥsthaṃ ca bahiṣṭhaṃ ca ye ''dhiyajñādhidaivatam / (23.1) Par.?
jānanti tānnamasyāmaste devāstāta te dvijāḥ // (23.2) Par.?
teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam / (24.1) Par.?
teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃcana // (24.2) Par.?
ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ / (25.1) Par.?
caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ // (25.2) Par.?
Duration=0.087759017944336 secs.