Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9257
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataḥ kadācid devendro divyarūpavapurdharaḥ / (1.2) Par.?
idam antaram ityevaṃ tato 'bhyāgād athāśramam // (1.3) Par.?
rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa / (2.1) Par.?
darśanīyatamo bhūtvā praviveśa tam āśramam // (2.2) Par.?
sa dadarśa tam āsīnaṃ vipulasya kalevaram / (3.1) Par.?
niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā // (3.2) Par.?
ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām / (4.1) Par.?
padmapatraviśālākṣīṃ sampūrṇendunibhānanām // (4.2) Par.?
sā tam ālokya sahasā pratyutthātum iyeṣa ha / (5.1) Par.?
rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī // (5.2) Par.?
utthātukāmāpi satī vyatiṣṭhad vipulena sā / (6.1) Par.?
nigṛhītā manuṣyendra na śaśāka viceṣṭitum // (6.2) Par.?
tām ābabhāṣe devendraḥ sāmnā paramavalgunā / (7.1) Par.?
tvadartham āgataṃ viddhi devendraṃ māṃ śucismite // (7.2) Par.?
kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai / (8.1) Par.?
tat paryāpnuhi māṃ subhru purā kālo 'tivartate // (8.2) Par.?
tam evaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ / (9.1) Par.?
gurupatnyāḥ śarīrastho dadarśa ca surādhipam // (9.2) Par.?
na śaśāka ca sā rājan pratyutthātum aninditā / (10.1) Par.?
vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā // (10.2) Par.?
ākāraṃ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ / (11.1) Par.?
nijagrāha mahātejā yogena balavat prabho / (11.2) Par.?
babandha yogabandhaiśca tasyāḥ sarvendriyāṇi saḥ // (11.3) Par.?
tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ / (12.1) Par.?
uvāca vrīḍito rājaṃstāṃ yogabalamohitām // (12.2) Par.?
ehyehīti tataḥ sā taṃ prativaktum iyeṣa ca / (13.1) Par.?
sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat // (13.2) Par.?
bhoḥ kim āgamane kṛtyam iti tasyāśca niḥsṛtā / (14.1) Par.?
vaktrācchaśāṅkapratimād vāṇī saṃskārabhūṣitā // (14.2) Par.?
vrīḍitā sā tu tad vākyam uktvā paravaśā tadā / (15.1) Par.?
puraṃdaraśca saṃtrasto babhūva vimanāstadā // (15.2) Par.?
sa tad vaikṛtam ālakṣya devarājo viśāṃ pate / (16.1) Par.?
avaikṣata sahasrākṣastadā divyena cakṣuṣā // (16.2) Par.?
dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram / (17.1) Par.?
pratibimbam ivādarśe gurupatnyāḥ śarīragam // (17.2) Par.?
sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ / (18.1) Par.?
prāvepata susaṃtrastaḥ śāpabhītastadā vibho // (18.2) Par.?
vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ / (19.1) Par.?
svaṃ kalevaram āviśya śakraṃ bhītam athābravīt // (19.2) Par.?
ajitendriya pāpātman kāmātmaka puraṃdara / (20.1) Par.?
na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā // (20.2) Par.?
kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam / (21.1) Par.?
gautamenāsi yanmukto bhagāṅkaparicihnitaḥ // (21.2) Par.?
jāne tvāṃ bāliśamatim akṛtātmānam asthiram / (22.1) Par.?
mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam // (22.2) Par.?
nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā / (23.1) Par.?
kṛpāyamāṇastu na te dagdhum icchāmi vāsava // (23.2) Par.?
sa ca ghoratapā dhīmān gurur me pāpacetasam / (24.1) Par.?
dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā // (24.2) Par.?
naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ / (25.1) Par.?
mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ // (25.2) Par.?
amaro 'smīti yad buddhim etām āsthāya vartase / (26.1) Par.?
māvamaṃsthā na tapasām asādhyaṃ nāma kiṃcana // (26.2) Par.?
tacchrutvā vacanaṃ śakro vipulasya mahātmanaḥ / (27.1) Par.?
akiṃcid uktvā vrīḍitastatraivāntaradhīyata // (27.2) Par.?
muhūrtayāte śakre tu devaśarmā mahātapāḥ / (28.1) Par.?
kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam // (28.2) Par.?
āgate 'tha gurau rājan vipulaḥ priyakarmakṛt / (29.1) Par.?
rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām // (29.2) Par.?
abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ / (30.1) Par.?
vipulaḥ paryupātiṣṭhad yathāpūrvam aśaṅkitaḥ // (30.2) Par.?
viśrāntāya tatastasmai sahāsīnāya bhāryayā / (31.1) Par.?
nivedayāmāsa tadā vipulaḥ śakrakarma tat // (31.2) Par.?
tacchrutvā sa munistuṣṭo vipulasya pratāpavān / (32.1) Par.?
babhūva śīlavṛttābhyāṃ tapasā niyamena ca // (32.2) Par.?
vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ / (33.1) Par.?
dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha // (33.2) Par.?
pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam / (34.1) Par.?
vareṇa chandayāmāsa sa tasmād guruvatsalaḥ / (34.2) Par.?
anujñātaśca guruṇā cacārānuttamaṃ tapaḥ // (34.3) Par.?
tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ / (35.1) Par.?
nirbhayo balavṛtraghnāccacāra vijane vane // (35.2) Par.?
Duration=0.1144688129425 secs.