Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, Nahuṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9373
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ sa vai vipannaśca kathaṃ vai pātito bhuvi / (1.2) Par.?
kathaṃ cānindratāṃ prāptastad bhavān vaktum arhati // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
evaṃ tayoḥ saṃvadatoḥ kriyāstasya mahātmanaḥ / (2.2) Par.?
sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ // (2.3) Par.?
tathaiva dīpadānāni sarvopakaraṇāni ca / (3.1) Par.?
balikarma ca yaccānyad utsekāśca pṛthagvidhāḥ / (3.2) Par.?
sarvāstasya samutpannā devarājño mahātmanaḥ // (3.3) Par.?
devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ / (4.1) Par.?
te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ / (4.2) Par.?
dhūpapradānair dīpaiśca namaskāraistathaiva ca // (4.3) Par.?
yathā siddhasya cānnasya dvijāyāgraṃ pradīyate / (5.1) Par.?
balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ // (5.2) Par.?
yathā ca gṛhiṇastoṣo bhaved vai balikarmaṇā / (6.1) Par.?
tathā śataguṇā prītir devatānāṃ sma jāyate // (6.2) Par.?
evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ / (7.1) Par.?
praśaṃsanti namaskārair yuktam ātmaguṇāvaham // (7.2) Par.?
snānenādbhiśca yat karma kriyate vai vipaścitā / (8.1) Par.?
namaskāraprayuktena tena prīyanti devatāḥ / (8.2) Par.?
gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ // (8.3) Par.?
ityetāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ / (9.1) Par.?
surendratvaṃ mahat prāpya kṛtavān etad adbhutam // (9.2) Par.?
kasyacit tvatha kālasya bhāgyakṣaya upasthite / (10.1) Par.?
sarvam etad avajñāya na cakāraitad īdṛśam // (10.2) Par.?
tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ / (11.1) Par.?
dhūpadīpodakavidhiṃ na yathāvaccakāra ha / (11.2) Par.?
tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata // (11.3) Par.?
athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha / (12.1) Par.?
drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ // (12.2) Par.?
tato bhṛgur mahātejā maitrāvaruṇim abravīt / (13.1) Par.?
nimīlayasva nayane jaṭā yāvad viśāmi te // (13.2) Par.?
sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ / (14.1) Par.?
bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha // (14.2) Par.?
tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai / (15.1) Par.?
tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate // (15.2) Par.?
yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te / (16.1) Par.?
yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa // (16.2) Par.?
ityukto nahuṣastena yojayāmāsa taṃ munim / (17.1) Par.?
bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam // (17.2) Par.?
na cāpi darśanaṃ tasya cakāra sa bhṛgustadā / (18.1) Par.?
varadānaprabhāvajño nahuṣasya mahātmanaḥ // (18.2) Par.?
na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai / (19.1) Par.?
taṃ tu rājā pratodena codayāmāsa bhārata // (19.2) Par.?
na cukopa sa dharmātmā tataḥ pādena devarāṭ / (20.1) Par.?
agastyasya tadā kruddho vāmenābhyahanacchiraḥ // (20.2) Par.?
tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ / (21.1) Par.?
śaśāpa balavat kruddho nahuṣaṃ pāpacetasam // (21.2) Par.?
bhṛgur uvāca / (22.1) Par.?
yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim / (22.2) Par.?
tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate // (22.3) Par.?
ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha / (23.1) Par.?
adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha // (23.2) Par.?
bhṛguṃ hi yadi so 'drākṣīnnahuṣaḥ pṛthivīpate / (24.1) Par.?
na sa śakto 'bhaviṣyad vai pātane tasya tejasā // (24.2) Par.?
sa tu taistaiḥ pradānaiśca tapobhir niyamaistathā / (25.1) Par.?
patito 'pi mahārāja bhūtale smṛtimān abhūt / (25.2) Par.?
prasādayāmāsa bhṛguṃ śāpānto me bhaved iti // (25.3) Par.?
tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum / (26.1) Par.?
śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ // (26.2) Par.?
bhṛgur uvāca / (27.1) Par.?
rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ / (27.2) Par.?
sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata // (27.3) Par.?
agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ / (28.1) Par.?
svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ // (28.2) Par.?
nahuṣo 'pi tvayā rājaṃstasmācchāpāt samuddhṛtaḥ / (29.1) Par.?
jagāma brahmasadanaṃ paśyataste janādhipa // (29.2) Par.?
tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ / (30.1) Par.?
jagāma brahmasadanaṃ brahmaṇe ca nyavedayat // (30.2) Par.?
tataḥ śakraṃ samānāyya devān āha pitāmahaḥ / (31.1) Par.?
varadānānmama surā nahuṣo rājyam āptavān / (31.2) Par.?
sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ // (31.3) Par.?
na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit / (32.1) Par.?
tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām // (32.2) Par.?
evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham / (33.1) Par.?
evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham // (33.2) Par.?
so 'bhiṣikto bhagavatā devarājyena vāsavaḥ / (34.1) Par.?
brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata // (34.2) Par.?
evam etat purāvṛttaṃ nahuṣasya vyatikramāt / (35.1) Par.?
sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ // (35.2) Par.?
tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ / (36.1) Par.?
divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ / (36.2) Par.?
pūrṇacandrapratīkāśā dīpadāśca bhavantyuta // (36.3) Par.?
yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ / (37.1) Par.?
rūpavān dhanavāṃścāpi naro bhavati dīpadaḥ // (37.2) Par.?
Duration=0.35235905647278 secs.