Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8667
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi / (1.2) Par.?
hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam // (1.3) Par.?
eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi / (2.1) Par.?
tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva // (2.2) Par.?
eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi / (3.1) Par.?
tenānuśiṣṭā bāndhavā bandhumantaḥ saptarṣayaḥ sapta divi prabhānti // (3.2) Par.?
ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi / (4.1) Par.?
tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam // (4.2) Par.?
eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi / (5.1) Par.?
tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva // (5.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (6.1) Par.?
prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam // (6.2) Par.?
devarṣayaśca nāgāśca asurāśca prajāpatim / (7.1) Par.?
paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti // (7.2) Par.?
teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām / (8.1) Par.?
om ityekākṣaraṃ brahma te śrutvā prādravan diśaḥ // (8.2) Par.?
teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ / (9.1) Par.?
sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu // (9.2) Par.?
asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ / (10.1) Par.?
dānaṃ devā vyavasitā damam eva maharṣayaḥ // (10.2) Par.?
ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ / (11.1) Par.?
nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ // (11.2) Par.?
śṛṇotyayaṃ procyamānaṃ gṛhṇāti ca yathātatham / (12.1) Par.?
pṛcchatastāvato bhūyo gurur anyo 'numanyate // (12.2) Par.?
tasya cānumate karma tataḥ paścāt pravartate / (13.1) Par.?
gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ // (13.2) Par.?
pāpena vicaraṃl loke pāpacārī bhavatyayam / (14.1) Par.?
śubhena vicaraṃl loke śubhacārī bhavatyuta // (14.2) Par.?
kāmacārī tu kāmena ya indriyasukhe rataḥ / (15.1) Par.?
vratacārī sadaivaiṣa ya indriyajaye rataḥ // (15.2) Par.?
apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ / (16.1) Par.?
brahmabhūtaścaraṃl loke brahmacārī bhavatyayam // (16.2) Par.?
brahmaiva samidhastasya brahmāgnir brahma saṃstaraḥ / (17.1) Par.?
āpo brahma gurur brahma sa brahmaṇi samāhitaḥ // (17.2) Par.?
etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ / (18.1) Par.?
viditvā cānvapadyanta kṣetrajñenānudarśinaḥ // (18.2) Par.?
Duration=0.059290885925293 secs.