Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bad behaviour, triguṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ / (1.2) Par.?
nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ // (1.3) Par.?
saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau / (2.1) Par.?
aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā // (2.2) Par.?
balaṃ śauryaṃ mado roṣo vyāyāmakalahāvapi / (3.1) Par.?
īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam // (3.2) Par.?
vadhabandhaparikleśāḥ krayo vikraya eva ca / (4.1) Par.?
nikṛnta chinddhi bhinddhīti paramarmāvakartanam // (4.2) Par.?
ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam / (5.1) Par.?
lokacintā vicintā ca matsaraḥ paribhāṣaṇam // (5.2) Par.?
mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam / (6.1) Par.?
nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam // (6.2) Par.?
paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ / (7.1) Par.?
vyūho 'nayaḥ pramādaśca paritāpaḥ parigrahaḥ // (7.2) Par.?
saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak / (8.1) Par.?
nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca // (8.2) Par.?
saṃtāpo 'pratyayaścaiva vratāni niyamāśca ye / (9.1) Par.?
pradānam āśīryuktaṃ ca satataṃ me bhavatviti // (9.2) Par.?
svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā / (10.1) Par.?
yājanādhyāpane cobhe tathaivāhuḥ parigraham // (10.2) Par.?
idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ / (11.1) Par.?
abhidrohastathā māyā nikṛtir māna eva ca // (11.2) Par.?
stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ / (12.1) Par.?
stambho dambho 'tha rāgaśca bhaktiḥ prītiḥ pramodanam // (12.2) Par.?
dyūtaṃ ca janavādaśca saṃbandhāḥ strīkṛtāśca ye / (13.1) Par.?
nṛttavāditragītāni prasaṅgā ye ca kecana / (13.2) Par.?
sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ // (13.3) Par.?
bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ / (14.1) Par.?
trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi // (14.2) Par.?
kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ / (15.1) Par.?
arvāksrotasa ityete taijasā rajasāvṛtāḥ // (15.2) Par.?
asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ / (16.1) Par.?
pretyabhāvikam īhanta iha laukikam eva ca / (16.2) Par.?
dadati pratigṛhṇanti japantyatha ca juhvati // (16.3) Par.?
rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca / (17.1) Par.?
naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate // (17.2) Par.?
Duration=0.059024095535278 secs.