Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā / (1.2) Par.?
dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt // (1.3) Par.?
puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ / (2.1) Par.?
parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam // (2.2) Par.?
iṣīkā droṇaputreṇa bhīmasenārtham udyatā / (3.1) Par.?
sottarāyāṃ nipatitā vijaye mayi caiva ha // (3.2) Par.?
seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava / (4.1) Par.?
yanna paśyāmi durdharṣa mama putrasutaṃ vibho // (4.2) Par.?
kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ / (5.1) Par.?
bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau // (5.2) Par.?
śrutvābhimanyostanayaṃ jātaṃ ca mṛtam eva ca / (6.1) Par.?
muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ // (6.2) Par.?
abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ / (7.1) Par.?
te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ // (7.2) Par.?
bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana / (8.1) Par.?
abhimanyoḥ sutāt kṛṣṇa mṛtājjātād ariṃdama // (8.2) Par.?
sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā / (9.1) Par.?
pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama // (9.2) Par.?
yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava / (10.1) Par.?
tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana // (10.2) Par.?
akāmaṃ tvā kariṣyāmi brahmabandho narādhama / (11.1) Par.?
ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam // (11.2) Par.?
ityetad vacanaṃ śrutvā jānamānā balaṃ tava / (12.1) Par.?
prasādaye tvā durdharṣa jīvatām abhimanyujaḥ // (12.2) Par.?
yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham / (13.1) Par.?
saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya // (13.2) Par.?
abhimanyoḥ suto vīra na saṃjīvati yadyayam / (14.1) Par.?
jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā // (14.2) Par.?
saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam / (15.1) Par.?
sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ // (15.2) Par.?
tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ / (16.1) Par.?
sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama // (16.2) Par.?
icchann api hi lokāṃstrīñ jīvayethā mṛtān imān / (17.1) Par.?
kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam // (17.2) Par.?
prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te / (18.1) Par.?
kuruṣva pāṇḍuputrāṇām imaṃ param anugraham // (18.2) Par.?
svaseti vā mahābāho hataputreti vā punaḥ / (19.1) Par.?
prapannā mām iyaṃ veti dayāṃ kartum ihārhasi // (19.2) Par.?
Duration=0.062402009963989 secs.