Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9459
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataste pāṇḍavā dūrād avatīrya padātayaḥ / (1.2) Par.?
abhijagmur narapater āśramaṃ vinayānatāḥ // (1.3) Par.?
sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ / (2.1) Par.?
striyaśca kurumukhyānāṃ padbhir evānvayustadā // (2.2) Par.?
āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ / (3.1) Par.?
śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam // (3.2) Par.?
tatastatra samājagmustāpasā vividhavratāḥ / (4.1) Par.?
pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ // (4.2) Par.?
tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt / (5.1) Par.?
pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ // (5.2) Par.?
tam ūcuste tato vākyaṃ yamunām avagāhitum / (6.1) Par.?
puṣpāṇām udakumbhasya cārthe gata iti prabho // (6.2) Par.?
tair ākhyātena mārgeṇa tataste prayayustadā / (7.1) Par.?
dadṛśuścāvidūre tān sarvān atha padātayaḥ // (7.2) Par.?
tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ / (8.1) Par.?
sahadevastu vegena prādhāvad yena sā pṛthā // (8.2) Par.?
sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan / (9.1) Par.?
sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam // (9.2) Par.?
bāhubhyāṃ sampariṣvajya samunnāmya ca putrakam / (10.1) Par.?
gāndhāryāḥ kathayāmāsa sahadevam upasthitam // (10.2) Par.?
anantaraṃ ca rājānaṃ bhīmasenam athārjunam / (11.1) Par.?
nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame // (11.2) Par.?
sā hyagre 'gacchata tayor daṃpatyor hataputrayoḥ / (12.1) Par.?
karṣantī tau tataste tāṃ dṛṣṭvā saṃnyapatan bhuvi // (12.2) Par.?
tān rājā svarayogena sparśena ca mahāmanāḥ / (13.1) Par.?
pratyabhijñāya medhāvī samāśvāsayata prabhuḥ // (13.2) Par.?
tataste bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam / (14.1) Par.?
upatasthur mahātmāno mātaraṃ ca yathāvidhi // (14.2) Par.?
sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā / (15.1) Par.?
pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ // (15.2) Par.?
tato nāryo nṛsiṃhānāṃ sa ca yodhajanastadā / (16.1) Par.?
paurajānapadāścaiva dadṛśustaṃ narādhipam // (16.2) Par.?
nivedayāmāsa tadā janaṃ taṃ nāmagotrataḥ / (17.1) Par.?
yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat // (17.2) Par.?
sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ / (18.1) Par.?
rājātmānaṃ gṛhagataṃ pureva gajasāhvaye // (18.2) Par.?
abhivādito vadhūbhiśca kṛṣṇādyābhiḥ sa pārthivaḥ / (19.1) Par.?
gāndhāryā sahito dhīmān kuntyā ca pratyanandata // (19.2) Par.?
tataścāśramam āgacchat siddhacāraṇasevitam / (20.1) Par.?
didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva // (20.2) Par.?
Duration=0.074563026428223 secs.