Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ / (1.2) Par.?
pāṇḍavā dhārtarāṣṭrāśca kāni sthānāni bhejire // (1.3) Par.?
etad icchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ / (2.1) Par.?
maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ / (3.2) Par.?
yudhiṣṭhiraprabhṛtayo yad akurvata tacchṛṇu // (3.3) Par.?
svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ / (4.1) Par.?
duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane // (4.2) Par.?
bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam / (5.1) Par.?
devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ // (5.2) Par.?
tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ / (6.1) Par.?
sahasā saṃnivṛtto 'bhūcchriyaṃ dṛṣṭvā suyodhane // (6.2) Par.?
bruvann uccair vacastān vai nāhaṃ duryodhanena vai / (7.1) Par.?
sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā // (7.2) Par.?
yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā / (8.1) Par.?
hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane // (8.2) Par.?
draupadī ca sabhāmadhye pāñcālī dharmacāriṇī / (9.1) Par.?
parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau // (9.2) Par.?
svasti devā na me kāmaḥ suyodhanam udīkṣitum / (10.1) Par.?
tatrāhaṃ gantum icchāmi yatra te bhrātaro mama // (10.2) Par.?
maivam ityabravīt taṃ tu nāradaḥ prahasann iva / (11.1) Par.?
svarge nivāso rājendra viruddhaṃ cāpi naśyati // (11.2) Par.?
yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana / (12.1) Par.?
duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama // (12.2) Par.?
eṣa duryodhano rājā pūjyate tridaśaiḥ saha / (13.1) Par.?
sadbhiśca rājapravarair ya ime svargavāsinaḥ // (13.2) Par.?
vīralokagatiṃ prāpto yuddhe hutvātmanastanum / (14.1) Par.?
yūyaṃ sarve surasamā yena yuddhe samāsitāḥ // (14.2) Par.?
sa eṣa kṣatradharmeṇa sthānam etad avāptavān / (15.1) Par.?
bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ // (15.2) Par.?
na tanmanasi kartavyaṃ putra yad dyūtakāritam / (16.1) Par.?
draupadyāśca parikleśaṃ na cintayitum arhasi // (16.2) Par.?
ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ / (17.1) Par.?
saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi // (17.2) Par.?
samāgaccha yathānyāyaṃ rājñā duryodhanena vai / (18.1) Par.?
svargo 'yaṃ neha vairāṇi bhavanti manujādhipa // (18.2) Par.?
nāradenaivam uktastu kururājo yudhiṣṭhiraḥ / (19.1) Par.?
bhrātṝn papraccha medhāvī vākyam etad uvāca ha // (19.2) Par.?
yadi duryodhanasyaite vīralokāḥ sanātanāḥ / (20.1) Par.?
adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ // (20.2) Par.?
yatkṛte pṛthivī naṣṭā sahayā sarathadvipā / (21.1) Par.?
vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ // (21.2) Par.?
ye te vīrā mahātmāno bhrātaro me mahāvratāḥ / (22.1) Par.?
satyapratijñā lokasya śūrā vai satyavādinaḥ // (22.2) Par.?
teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham / (23.1) Par.?
karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram // (23.2) Par.?
dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān / (24.1) Par.?
ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ // (24.2) Par.?
kva nu te pārthivā brahman naitān paśyāmi nārada / (25.1) Par.?
virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān // (25.2) Par.?
śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃśca sarvaśaḥ / (26.1) Par.?
abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada // (26.2) Par.?
Duration=0.12734198570251 secs.