Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā / (1.2) Par.?
mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi // (1.3) Par.?
daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate / (2.1) Par.?
kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi // (2.2) Par.?
śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate / (3.1) Par.?
naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam // (3.2) Par.?
janane'pyevameva syātsarvavarṇeṣu sarvadā / (4.1) Par.?
tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate // (4.2) Par.?
pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret / (5.1) Par.?
pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat // (5.2) Par.?
tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate / (6.1) Par.?
gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati // (6.2) Par.?
tasmānnidheyamākāśe daśarātraṃ payastathā / (7.1) Par.?
sarvadāhopaśāntyartham adhvaśramavināśanam // (7.2) Par.?
tata ekādaśāhe tu dvijānekādaśaiva tu / (8.1) Par.?
kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān // (8.2) Par.?
dvitīye'hni punastadvadekoddiṣṭaṃ samācaret / (9.1) Par.?
āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ // (9.2) Par.?
ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate / (10.1) Par.?
upatiṣṭhatāmityetaddeyaṃ paścāttilodakam // (10.2) Par.?
svaditaṃ vikiredbrūyādvisarge cābhiramyatām / (11.1) Par.?
śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ // (11.2) Par.?
anena vidhinā sarvam anumāsaṃ samācaret / (12.1) Par.?
sūtakāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām // (12.2) Par.?
kāñcanaṃ puruṣaṃ tadvatphalavastrasamanvitām / (13.1) Par.?
saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ // (13.2) Par.?
vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā / (14.1) Par.?
udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ // (14.2) Par.?
yāvad abdaṃ naraśreṣṭha satilodakapūrvakam / (15.1) Par.?
tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet // (15.2) Par.?
sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet / (16.1) Par.?
vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ // (16.2) Par.?
sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet / (17.1) Par.?
pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // (17.2) Par.?
gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam / (18.1) Par.?
arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // (18.2) Par.?
tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā / (19.1) Par.?
ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā // (19.2) Par.?
caturthasya punaḥ kāryaṃ na kadācidato bhavet / (20.1) Par.?
tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ // (20.2) Par.?
agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam / (21.1) Par.?
sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate // (21.2) Par.?
pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ / (22.1) Par.?
tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu // (22.2) Par.?
tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani / (23.1) Par.?
ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret // (23.2) Par.?
sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ / (24.1) Par.?
mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ // (24.2) Par.?
saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet / (25.1) Par.?
pratisaṃvatsaraṃ tasmādekoddiṣṭaṃ samācaret // (25.2) Par.?
yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ / (26.1) Par.?
pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet // (26.2) Par.?
āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā / (27.1) Par.?
tenāgnaukaraṇaṃ kuryātpiṇḍāṃstenaiva nirvapet // (27.2) Par.?
tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā / (28.1) Par.?
yadā prāpsyati kālena tadā mucyeta bandhanāt // (28.2) Par.?
mukto'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt / (29.1) Par.?
lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ / (29.2) Par.?
piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // (29.3) Par.?
Duration=0.089845180511475 secs.