Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ kavyāni deyāni havyāni ca janairiha / (1.2) Par.?
gacchanti pitṛlokasthānprāpakaḥ ko 'tra gadyate // (1.3) Par.?
yadi martyo dvijo bhuṅkte hūyate yadi vānale / (2.1) Par.?
śubhāśubhātmakaiḥ pretairdattaṃ tadbhujyate katham // (2.2) Par.?
sūta uvāca / (3.1) Par.?
vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān / (3.2) Par.?
prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ // (3.3) Par.?
nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ / (4.1) Par.?
śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ // (4.2) Par.?
agniṣvāttādayasteṣāmādhipatye vyavasthitāḥ / (5.1) Par.?
nāmagotrakāladeśā bhavāntaragatānapi // (5.2) Par.?
prāṇinaḥ prīṇayantyete tadāhāratvamāgatān / (6.1) Par.?
devo yadi pitā jātaḥ śubhakarmānuyogataḥ // (6.2) Par.?
tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati / (7.1) Par.?
daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // (7.2) Par.?
śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati / (8.1) Par.?
pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam // (8.2) Par.?
danujatve tathā māyā pretatve rudhirodakam / (9.1) Par.?
manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet // (9.2) Par.?
ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā / (10.1) Par.?
dānaśaktiḥ savibhavā rūpamārogyameva ca // (10.2) Par.?
śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ / (11.1) Par.?
āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // (11.2) Par.?
rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām / (12.1) Par.?
śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ / (12.2) Par.?
pañcabhirjanmasambandhairgatā viṣṇoḥ paraṃ padam // (12.3) Par.?
Duration=0.064482927322388 secs.