Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
iti cintāyuto daityo divyopāyaprabhāvajam / (1.2) Par.?
cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam // (1.3) Par.?
prākāro'nena mārgeṇa iha vāmutra gopuram / (2.1) Par.?
iha cāṭṭālakadvāramiha cāṭṭālagopuram // (2.2) Par.?
rājamārga itaścāpi vipulo bhavatāmiti / (3.1) Par.?
rathyoparathyāḥ sattrikā iha catvara eva ca // (3.2) Par.?
idamantaḥpurasthānaṃ rudrāyatanamatra ca / (4.1) Par.?
savaṭāni taḍāgāni hyatra vāpyaḥ sarāṃsi ca // (4.2) Par.?
ārāmāśca sabhāścātra udyānānyatra vā tathā / (5.1) Par.?
upanirgamo dānavānāṃ bhavatyatra manoharaḥ // (5.2) Par.?
ityevaṃ mānasaṃ tatrākalpayatpurakalpavit / (6.1) Par.?
mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam // (6.2) Par.?
kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram / (7.1) Par.?
tārakākhyo'dhipastatra kṛtasthānādhipo'vasat // (7.2) Par.?
yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram / (8.1) Par.?
vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ // (8.2) Par.?
suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram / (9.1) Par.?
svayameva mayastatra gatastadadhipaḥ prabhuḥ // (9.2) Par.?
tārakasya puraṃ tatra śatayojanamantaram / (10.1) Par.?
vidyunmālipuraṃ cāpi śatayojanake'ntare // (10.2) Par.?
meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat / (11.1) Par.?
puṣyasaṃyogamātreṇa kālena sa mayaḥ purā // (11.2) Par.?
kṛtavāṃstripuraṃ daityastrinetraḥ puṣpakaṃ yathā / (12.1) Par.?
yena yena mayo yāti prakurvāṇaḥ puraṃ purāt // (12.2) Par.?
praśastāstatra tatraiva vāruṇyāmālayāḥ svayam / (13.1) Par.?
rukmarūpyāyasānāṃ ca śataśo'tha sahasraśaḥ // (13.2) Par.?
ratnācitāni śobhante purāṇyamaravidviṣām / (14.1) Par.?
prāsādaśatajuṣṭāni kūṭāgārotkaṭāni ca // (14.2) Par.?
sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca / (15.1) Par.?
sodyānavāpīkūpāni sapadmasaravanti ca // (15.2) Par.?
aśokavanabhūtāni kokilārutavanti ca / (16.1) Par.?
citraśālāviśālāni catuḥśālottamāni ca // (16.2) Par.?
saptāṣṭadaśabhaumāni satkṛtāni mayena ca / (17.1) Par.?
bahudhvajapatākāni sragdāmālaṃkṛtāni ca // (17.2) Par.?
kiṅkiṇījālaśabdāni gandhavanti mahānti ca / (18.1) Par.?
susaṃyuktopaliptāni puṣpanaivedyavanti ca // (18.2) Par.?
yajñadhūmāndhakārāṇi sampūrṇakalaśāni ca / (19.1) Par.?
gaganāvaraṇābhāni haṃsapaṅktinibhāni ca // (19.2) Par.?
paṅktīkṛtāni rājante gṛhāṇi tripure pure / (20.1) Par.?
muktākalāpairlambadbhir hasantīva śaśiśriyam // (20.2) Par.?
mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ / (21.1) Par.?
pañcendriyasukhair nityaṃ samaiḥ satpuruṣairiva // (21.2) Par.?
hemarājatalohādyamaṇiratnāñjanāṅkitāḥ / (22.1) Par.?
prākārāstripure tasmingiriprākārasaṃnibhāḥ // (22.2) Par.?
ekaikasminpure tasmingopurāṇāṃ śataṃ śatam / (23.1) Par.?
sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat // (23.2) Par.?
nūpurārāvaramyāṇi tripure tatpurāṇyapi / (24.1) Par.?
svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca // (24.2) Par.?
ārāmaiśca vihāraiśca taḍāgavaṭacatvaraiḥ / (25.1) Par.?
sarobhiśca saridbhiśca vanaiścopavanairapi // (25.2) Par.?
divyabhogopabhogāni nānāratnayutāni ca / (26.1) Par.?
puṣpotkaraiśca subhagāstripurasyopanirgamāḥ / (26.2) Par.?
parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ // (26.3) Par.?
niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā / (27.1) Par.?
diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ // (27.2) Par.?
tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ / (28.1) Par.?
babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ // (28.2) Par.?
Duration=0.10910606384277 secs.