Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
abhyaṣiñcatkathaṃ brahmā cādhipatye prajāpatiḥ / (1.2) Par.?
devadaityamukhān sarvān sarvātmā vada sāṃpratam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
grahādhipatye bhagavānabhyaṣiñcaddivākaram / (2.2) Par.?
ṛkṣāṇāmoṣadhīnāṃ ca somaṃ brahmā prajāpatiḥ // (2.3) Par.?
apāṃ ca varuṇaṃ devaṃ dhanānāṃ yakṣapuṅgavam / (3.1) Par.?
ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā // (3.2) Par.?
prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca / (4.1) Par.?
daityānāṃ dānavānāṃ ca prahlādaṃ daityapuṅgavam // (4.2) Par.?
dharmaṃ pitṝṇām adhipaṃ nirṛtiṃ piśitāśinām / (5.1) Par.?
rudraṃ paśūnāṃ bhūtānāṃ nandinaṃ gaṇanāyakam // (5.2) Par.?
vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram / (6.1) Par.?
mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām // (6.2) Par.?
rudrāṇāṃ devadeveśaṃ nīlalohitamīśvaram / (7.1) Par.?
vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam // (7.2) Par.?
strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm / (8.1) Par.?
viṣṇuṃ māyāvināṃ caiva svātmānaṃ jagatāṃ tathā // (8.2) Par.?
himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm / (9.1) Par.?
samudrāṇāṃ ca sarveṣāmadhipaṃ payasāṃ nidhim // (9.2) Par.?
vṛkṣāṇāṃ caiva cāśvatthaṃ plakṣaṃ ca prapitāmahaḥ // (10.1) Par.?
gandharvavidyādharakinnarāṇām īśaṃ punaś citrarathaṃ cakāra / (11.1) Par.?
nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam // (11.2) Par.?
digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam / (12.1) Par.?
suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra // (12.2) Par.?
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra / (13.1) Par.?
senādhipānāṃ guhamaprameyaṃ śrutismṛtīnāṃ lakulīśamīśam // (13.2) Par.?
abhyaṣiñcatsudharmāṇaṃ tathā śaṅkhapadaṃ diśām / (14.1) Par.?
ketumantaṃ krameṇaiva hemaromāṇameva ca // (14.2) Par.?
pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram / (15.1) Par.?
caturmūrtiṣu sarvajñaṃ śaṅkaraṃ vṛṣabhadhvajam // (15.2) Par.?
prasādādbhagavāñchambhoścābhyaṣiñcadyathākramam / (16.1) Par.?
purābhiṣicya puṇyātmā rarāja bhuvaneśvaraḥ // (16.2) Par.?
etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ / (17.1) Par.?
abhiṣiktāstatastvete viśiṣṭā viśvayoninā // (17.2) Par.?
iti śrīliṅgamahāpurāṇe sūryādyabhiṣekakathanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.050185203552246 secs.