Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3365
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dhātuśodhanam // (1) Par.?
svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet // (2) Par.?
evaṃ svarṇādilohānāṃ śuddhiḥ samprajāyate // (3) Par.?
nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt // (4) Par.?
nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ // (5) Par.?
tathā ca svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / (6.1) Par.?
sīsaṃ lohaṃ ca saptaite dhātavo girisambhavāḥ / (6.2) Par.?
iti // (6.3) Par.?
atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ / (7.1) Par.?
purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām / (7.2) Par.?
patnyo vilokya lāvaṇyaṃ lakṣmīsampannayauvanāḥ // (7.3) Par.?
kandarpadarpavidhvastacetaso jātavedasaḥ / (8.1) Par.?
patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt // (8.2) Par.?
atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā / (9.1) Par.?
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ matam // (9.2) Par.?
brahmāṇḍaṃ saṃvṛtaṃ yena durlabhaṃ prākṛtaṃ hi tat / (10.1) Par.?
brahmavrataṃ tu sahajaṃ vahnijaṃ parikīrtitam // (10.2) Par.?
etatsvarṇatrayaṃ divyaṃ varṇair yaccāśubhiryutam / (11.1) Par.?
dhāraṇādeva tatkuryāccharīramajarāmaram // (11.2) Par.?
khanijaṃ khananājjātaṃ vedhajaṃ rasavedhataḥ / (12.1) Par.?
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogajit // (12.2) Par.?
athāśuddhasvarṇaparīkṣā / (13.1) Par.?
śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ ca samardalam / (13.2) Par.?
dāhe chede sitaṃ śvetaṃ gharṣe cāpi malaṃ tyajet // (13.3) Par.?
Duration=0.079200983047485 secs.