Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhaṅgapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
pātaghātādibhir dvedhā bhaṅgo 'sthnāṃ saṃdhyasaṃdhitaḥ / (1.3) Par.?
prasāraṇākuñcanayoraśaktiḥ saṃdhimuktatā // (1.4) Par.?
itarasmin bhṛśaṃ śophaḥ sarvāvasthāsvativyathā / (2.1) Par.?
aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā // (2.2) Par.?
samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat / (3.1) Par.?
bhidyate bhaṅgabhedena tasya sarvasya sādhanam // (3.2) Par.?
yathā syād upayogāya tathā tad upadekṣyate / (4.1) Par.?
prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat // (4.2) Par.?
yatrāsthileśaḥ praviśen madhyam asthno vidāritaḥ / (5.1) Par.?
bhagnaṃ yaccābhighātena kiṃcid evāvaśeṣitam // (5.2) Par.?
unnamyamānaṃ kṣatavad yacca majjani majjati / (6.1) Par.?
tad duḥsādhyaṃ kṛśāśaktavātalālpāśinām api // (6.2) Par.?
bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat / (7.1) Par.?
jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet // (7.2) Par.?
asaṃśliṣṭakapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā / (8.1) Par.?
yacca bhagnaṃ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare // (8.2) Par.?
samyagyamitam apyasthi durnyāsād durnibandhanāt / (9.1) Par.?
saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet // (9.2) Par.?
ādito yacca durjātam asthi saṃdhirathāpi vā / (10.1) Par.?
taruṇāsthīni bhujyante bhajyante nalakāni tu // (10.2) Par.?
kapālāni vibhidyante sphuṭantyanyāni bhūyasā / (11.1) Par.?
athāvanatam unnamyam unnataṃ cāvapīḍayet // (11.2) Par.?
āñched atikṣiptam adhogataṃ copari vartayet / (12.1) Par.?
āñchanotpīḍanonnāmacarmasaṃkṣepabandhanaiḥ // (12.2) Par.?
saṃdhīñcharīragān sarvāṃścalān apyacalān api / (13.1) Par.?
ityetaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niścalam // (13.2) Par.?
paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ / (14.1) Par.?
kadambodumbarāśvatthasarjārjunapalāśajaiḥ // (14.2) Par.?
vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ / (15.1) Par.?
suślakṣṇaiḥ sapratistambhair valkalaiḥ śakalairapi // (15.2) Par.?
kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet / (16.1) Par.?
śithilena hi bandhena saṃdhisthairyaṃ na jāyate // (16.2) Par.?
gāḍhenāti rujādāhapākaśvayathusaṃbhavaḥ / (17.1) Par.?
tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime // (17.2) Par.?
sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena vā / (18.1) Par.?
nyagrodhādikaṣāyeṇa tataḥ śītena secayet // (18.2) Par.?
taṃ pañcamūlapakvena payasā tu savedanam / (19.1) Par.?
sukhoṣṇaṃ vāvacāryaṃ syāccakratailaṃ vijānatā // (19.2) Par.?
vibhajya deśaṃ kālaṃ ca vātaghnauṣadhasaṃyutam / (20.1) Par.?
pratataṃ sekalepāṃśca vidadhyād bhṛśaśītalān // (20.2) Par.?
gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam / (21.1) Par.?
prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam // (21.2) Par.?
savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ / (22.1) Par.?
kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ // (22.2) Par.?
lambāni vraṇamāṃsāni pralipya madhusarpiṣā / (23.1) Par.?
saṃdadhīta vraṇān vaidyo bandhanaiścopapādayet // (23.2) Par.?
tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ / (24.1) Par.?
samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet // (24.2) Par.?
dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ / (25.1) Par.?
iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime // (25.2) Par.?
māṃsalasyālpadoṣasya susādhyo dāruṇo 'nyathā / (26.1) Par.?
pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt // (26.2) Par.?
māsaiḥ sthairyaṃ bhavet saṃdher yathoktaṃ bhajatāṃ vidhim / (27.1) Par.?
kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam // (27.2) Par.?
yantraṇārthaṃ tathā kīlāḥ pañca kāryā nibandhanāḥ / (28.1) Par.?
jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ // (28.2) Par.?
śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā / (29.1) Par.?
vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret // (29.2) Par.?
saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān / (30.1) Par.?
uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet // (30.2) Par.?
asaṃdhibhagne rūḍhe tu viṣamolbaṇasādhite / (31.1) Par.?
āpothya bhaṅgaṃ yamayet tato bhagnavad ācaret // (31.2) Par.?
bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak / (32.1) Par.?
pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati // (32.2) Par.?
vātavyādhivinirdiṣṭān snehān bhagnasya yojayet / (33.1) Par.?
catuṣprayogān balyāṃśca vastikarma ca śīlayet // (33.2) Par.?
śālyājyarasadugdhādyaiḥ pauṣṭikairavidāhibhiḥ / (34.1) Par.?
mātrayopacared bhagnaṃ saṃdhisaṃśleṣakāribhiḥ // (34.2) Par.?
glānir na śasyate tasya saṃdhiviśleṣakṛddhi sā / (35.1) Par.?
lavaṇaṃ kaṭukaṃ kṣāram amlaṃ maithunam ātapam / (35.2) Par.?
vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam // (35.3) Par.?
gandhataila
kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet / (36.1) Par.?
saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye // (36.2) Par.?
punarapi pītapayaskāṃstān pūrvavad eva śoṣitān bāḍham / (37.1) Par.?
vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt // (37.2) Par.?
naladavālakalohitayaṣṭikānakhamiśiplavakuṣṭhabalātrayaiḥ / (38.1) Par.?
agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ // (38.2) Par.?
padmakādigaṇopetaistilapiṣṭaṃ tataśca tat / (39.1) Par.?
samastagandhabhaiṣajyasiddhadugdhena pīḍayet // (39.2) Par.?
śaileyarāsnāṃśumatīkaserukālānusārīnatapattralodhraiḥ / (40.1) Par.?
sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca // (40.2) Par.?
gandhatailam idam uttamam asthisthairyakṛj jayati cāśu vikārān / (41.1) Par.?
vātapittajanitān ativīryān vyāpino 'pi vividhairupayogaiḥ // (41.2) Par.?
Duration=0.19347715377808 secs.