Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tīrthānāṃ paramaṃ tīrthaṃ tacchṛṇuṣva narādhipa / (1.2) Par.?
revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā // (1.3) Par.?
mokṣārthaṃ mānavendrāṇāṃ nirmitaṃ nṛpasattama / (2.1) Par.?
yudhiṣṭhira uvāca / (2.2) Par.?
śrutā me vividhā dharmāstīrthāni vividhāni ca / (2.3) Par.?
dānadharmāḥ samastāśca tvatprasādāddvijottama // (2.4) Par.?
anyacca śrotumicchāmi saṃsāraśchidyate yathā / (3.1) Par.?
punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā // (3.2) Par.?
etadākhyāhi me sarvaṃ prasādād dvijasattama // (4.1) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat / (5.2) Par.?
śrute yasya prabhāve tu mucyate cābdikādaghāt // (5.3) Par.?
vācikairmānasairvāpi śārīraiśca viśeṣataḥ / (6.1) Par.?
kīrtanāt tasya tīrthasya mucyate sarvapātakaiḥ // (6.2) Par.?
pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate / (7.1) Par.?
bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām // (7.2) Par.?
revāyā dakṣiṇe kūle parvato bhṛgusaṃjñitaḥ / (8.1) Par.?
tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā // (8.2) Par.?
śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate / (9.1) Par.?
tatra sthitāśca ye vṛkṣāstīrthāccaiva caturdiśam // (9.2) Par.?
patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ / (10.1) Par.?
mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ // (10.2) Par.?
te yānti paramaṃ lokaṃ tatra tīrthe na saṃśayaḥ / (11.1) Par.?
pātālān niḥsṛtā gaṅgā bhogavatītisaṃjñitā // (11.2) Par.?
niṣkrāntā śūlabhedāc ca sarvapāpakṣayaṃkarī / (12.1) Par.?
yā sā gīrvāṇanāmnyanyā vahet puṇyā mahānadī // (12.2) Par.?
patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā / (13.1) Par.?
śambhunā ca purā tāta utpādya ca sarasvatī // (13.2) Par.?
sā tatra patitā rājan prācīnāghavimocinī / (14.1) Par.?
bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā // (14.2) Par.?
tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati / (15.1) Par.?
kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā // (15.2) Par.?
anyāni ca sutīrthāni kalāṃ nārhanti ṣoḍaśīm / (16.1) Par.?
pañca sthānāni tīrthāni pṛthagbhūtāni yāni ca // (16.2) Par.?
vakṣyāmi ca samāsena ekaikaṃ ca pṛthakpṛthak / (17.1) Par.?
gayā nābhyāṃ yathā puṇyā cakratīrthaṃ ca tatsamam // (17.2) Par.?
dharmāraṇye yathā kūpaṃ śūlabhedaṃ ca tatsamam / (18.1) Par.?
brahmayūpaṃ yathā puṇyaṃ devanadyāstathaiva ca // (18.2) Par.?
yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā / (19.1) Par.?
yathā ca puṣkaraṃ sthānaṃ mārkaṇḍahrada eva ca // (19.2) Par.?
dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam / (20.1) Par.?
yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ / (20.2) Par.?
mucyate sarvapāpaistu uragaḥ kañcukairiva / (20.3) Par.?
anindyānpūjayed viprān dambhakrodhavivarjitān // (20.4) Par.?
trayodaśadinaṃ dānaṃ trayodaśaguṇaṃ bhavet / (21.1) Par.?
abhyarcitaṃ suraṃ dṛṣṭvā gaṇanāthaṃ gajānanam // (21.2) Par.?
sarve vighnā vinaśyanti dṛṣṭvā kambalakṣetrapam // (22.1) Par.?
pūjayetparayā bhaktyā śūlapāṇiṃ maheśvaram // (23.1) Par.?
devasya pūrvabhāge tu umā pūjyā prayatnataḥ / (24.1) Par.?
mārkaṇḍeśaṃ tato bhaktyā pūjayed guhavāsinam // (24.2) Par.?
mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ / (25.1) Par.?
guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram // (25.2) Par.?
nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ / (26.1) Par.?
trinarās tatra tiṣṭhanti sādityamarutaiḥ saha // (26.2) Par.?
sarvadevamayaṃ sthānaṃ koṭiliṅgamanuttamam / (27.1) Par.?
yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam // (27.2) Par.?
tathā pāpāni naśyanti śūlabhedasya darśanāt / (28.1) Par.?
pratyakṣo dṛśyate 'dyāpi pratyayo hyavanīpate // (28.2) Par.?
visphuliṅgā liṅgamadhye spandante snānayogataḥ / (29.1) Par.?
dvitīyaḥ pratyayas tatra tailabindur na sarpati // (29.2) Par.?
evaṃ hi pratyayas tatra śūlabhedaprabhāvajaḥ / (30.1) Par.?
yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca // (30.2) Par.?
sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa / (31.1) Par.?
na kasyacin mayā khyātaṃ pṛṣṭo 'haṃ tridaśairapi // (31.2) Par.?
guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā / (32.1) Par.?
sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam // (32.2) Par.?
sarvatīrthamayaṃ tīrthaṃ śūlabhedaṃ janeśvara / (33.1) Par.?
śrute yasya prabhāve tu mucyate sarvapātakaiḥ // (33.2) Par.?
śūlabhedaṃ mayā tāta saṃkṣepāt kathitaṃ tava / (34.1) Par.?
yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ // (34.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedapraśaṃsāvarṇanaṃ nāma catuścatvāriṃśo 'dhyāyaḥ // (35.1) Par.?
Duration=0.13614702224731 secs.