Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ tīrthaṃ liṅgeśvaramiti śrutam / (1.2) Par.?
darśanād devadevasya yatra pāpaṃ praṇaśyati // (1.3) Par.?
kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira / (2.1) Par.?
vārāhaṃ rūpamāsthāya narmadāyāṃ vyavasthitaḥ // (2.2) Par.?
tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati / (3.1) Par.?
sa mucyate nṛpaśreṣṭha mahāpāpaiḥ purākṛtaiḥ // (3.2) Par.?
dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ / (4.1) Par.?
gandhamālyairjagannāthaṃ pūjayet pāṇḍunandana // (4.2) Par.?
brāhmaṇāṃśca mahābhāga dānasaṃmānabhojanaiḥ / (5.1) Par.?
pūjayetparayā bhaktyā tasya puṇyaphalaṃ śṛṇu // (5.2) Par.?
satrayājiphalaṃ jantur labhate dvādaśābdakaiḥ / (6.1) Par.?
brāhmaṇānbhojayaṃstatra tadeva labhate phalam // (6.2) Par.?
tarpayitvā pitṝn devān snātvā tadgatamānasaḥ / (7.1) Par.?
japed dvādaśanāmāni devasya purataḥ sthitaḥ // (7.2) Par.?
māsi māsi nirāhāro dvādaśyāṃ kurunandana / (8.1) Par.?
keśavaṃ pūjayen nityaṃ māsi mārgaśire budhaḥ // (8.2) Par.?
pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam / (9.1) Par.?
govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet // (9.2) Par.?
vaiśākhe madhuhantāraṃ jyeṣṭhe devaṃ trivikramam / (10.1) Par.?
vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret // (10.2) Par.?
hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine / (11.1) Par.?
dāmodaraṃ kārttike tu kīrtayan nāvasīdati // (11.2) Par.?
vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam / (12.1) Par.?
tannaśyati na sandeho māsanāmānukīrtanāt // (12.2) Par.?
svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā / (13.1) Par.?
śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret // (13.2) Par.?
paramāpadgatasyāpi jantoreṣā pratikriyā / (14.1) Par.?
yanmāsādhipater viṣṇor māsanāmānukīrtanam // (14.2) Par.?
tā niśāste ca divasāste māsāste ca vatsarāḥ / (15.1) Par.?
narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ // (15.2) Par.?
paramāpadgatasyāpi yasya devo janārdanaḥ / (16.1) Par.?
nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ // (16.2) Par.?
te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ / (17.1) Par.?
acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante // (17.2) Par.?
te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti / (18.1) Par.?
vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante // (18.2) Par.?
sa eva sukṛtī tena labdhaṃ janmataroḥ phalam / (19.1) Par.?
citte vacasi kāye ca yasya devo janārdanaḥ // (19.2) Par.?
etattīrthavaraṃ puṇyaṃ liṅgo yatra janārdanaḥ / (20.1) Par.?
vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ // (20.2) Par.?
upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca / (21.1) Par.?
pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ // (21.2) Par.?
ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ / (22.1) Par.?
phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye // (22.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ // (23.1) Par.?
Duration=0.081300973892212 secs.