Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam / (1.2) Par.?
kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam // (1.3) Par.?
tatra tīrthe 'śvinau devau surūpau bhiṣajāṃ varau / (2.1) Par.?
tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau // (2.2) Par.?
saṃmatau sarvadevānāmādityatanayāvubhau / (3.1) Par.?
nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
ādityasya sutau tāta nāsatyau yena hetunā / (4.2) Par.?
saṃjātau śrotum icchāmi nirṇayaṃ paramaṃ dvija // (4.3) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
purāṇe bhāskare tāta etadvistarato mayā / (5.2) Par.?
saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ // (5.3) Par.?
tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata / (6.1) Par.?
kathayāmi na sandeho vṛddhabhāvena karśitaḥ // (6.2) Par.?
atitejoraverdṛṣṭvā rājñī devī narottama / (7.1) Par.?
cacāra merukāntāre vaḍavā tapa ulbaṇam // (7.2) Par.?
tataḥ katipayāhasya kālasya bhagavānraviḥ / (8.1) Par.?
dṛṣṭvā tu rūpamutsṛjya paramaṃ teja ujjvalam // (8.2) Par.?
manobhavavaśībhūto hayo bhūtvā laghukramaḥ / (9.1) Par.?
visphurantī yathāprāṇaṃ dhāvamānā itastataḥ // (9.2) Par.?
heṣamāṇaḥ svareṇāsau maithunāyopacakrame / (10.1) Par.?
sammukhī tu tato devī nivṛttā laghuvikramā // (10.2) Par.?
yathā tathā nāsikāyāṃ praviṣṭaṃ bījamuttamam / (11.1) Par.?
tato nāsāgate bīje saṃjāto garbha uttamaḥ // (11.2) Par.?
jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ / (12.1) Par.?
susamau suvibhaktāṅgau bimbādbimbamivodyatau // (12.2) Par.?
adhikau sarvadevānāṃ rūpaiś caryasamanvitau / (13.1) Par.?
narmadātaṭamāśritya bhṛgukacche gatāvubhau / (13.2) Par.?
parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram // (13.3) Par.?
tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (14.1) Par.?
surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca // (14.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āśvinatīrthamāhātmyavarṇanaṃ nāmaikonadviśatatamo 'dhyāyaḥ // (15.1) Par.?
Duration=0.11660599708557 secs.