Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4790
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tataḥ krośāntare gacchettilādaṃ tīrthamuttamam / (1.2) Par.?
tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān // (1.3) Par.?
pitṛmātṛparityāgī bhrāturbhāryābhilāṣakṛt / (2.1) Par.?
putravikrayakṛtpāpaśchalakṛdguruṇā saha // (2.2) Par.?
evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati / (3.1) Par.?
tatra tatrāpi dhikkāraṃ labhate satsu bhārata / (3.2) Par.?
na ko'pi saṃgatiṃ dhatte tena sārddhaṃ sabhāsvapi // (3.3) Par.?
iti lajjānvito vipraḥ kāle na mahatā nṛpa / (4.1) Par.?
cintāmavāpa mahatīm agatijño hi pāvane // (4.2) Par.?
cakāra sarvatīrthāni revāṃ cāpyavagāhayat // (5.1) Par.?
aṇivāpāntam āsādya dakṣiṇe narmadātaṭe / (6.1) Par.?
tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān // (6.2) Par.?
tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam / (7.1) Par.?
tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā // (7.2) Par.?
kṛcchracāndrāyaṇādīni vratāni ca tilairapi / (8.1) Par.?
tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt // (8.2) Par.?
kālena gacchatā tasya prasanno 'bhavadīśvaraḥ / (9.1) Par.?
prādād ihāmutrikīṃ tu śuddhiṃ sālokyamātmakam // (9.2) Par.?
tena sa sthāpito devaḥ svanāmnā bharatarṣabha / (10.1) Par.?
tilādeśvarasaṃjñāṃ ca prāpa lokādapi prabhuḥ // (10.2) Par.?
tadā prabhṛti vikhyātaṃ tīrthaṃ pāpapraṇāśanam / (11.1) Par.?
tatra tīrthe naraḥ snātvā caturdaśyaṣṭamīṣu ca // (11.2) Par.?
upavāsaparaḥ pārtha tathaiva harivāsare / (12.1) Par.?
tilahomī tilodvartī tilasnāyī tilodakī // (12.2) Par.?
tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate / (13.1) Par.?
tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ / (13.2) Par.?
rudralokam avāpnoti punāty ā saptamaṃ kulam // (13.3) Par.?
tilapiṇḍapradānena śrāddhe nṛpatisattama / (14.1) Par.?
vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ // (14.2) Par.?
svargalokasthitāḥ śrāddhair brāhmaṇānāṃ ca bhojanaiḥ / (15.1) Par.?
akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ // (15.2) Par.?
pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa / (16.1) Par.?
kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ // (16.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tilādeśvaratīrthamāhātmyavarṇanaṃ nāma dvāviṃśadadhikadviśatatamo 'dhyāyaḥ // (17.1) Par.?
Duration=0.061117887496948 secs.