Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7373
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
darśe candramasaṃ dṛṣṭvāpa ācamyāpo dhārayamāṇaḥ / (1.1) Par.?
ā pyāyasva / (1.2) Par.?
saṃ te / (1.3) Par.?
navo navo bhavati jāyamānaḥ / (1.4) Par.?
yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate // (1.5) Par.?
mayi dakṣakratū / (2.1) Par.?
iti jañjabhyamāno japati // (2.2) Par.?
sig asi nasi vajro namaste astu mā mā hiṃsīḥ / (3.1) Par.?
iti sicādhikṣipto japati // (3.2) Par.?
tasya tantumācchidya mukhavātena pradhvaṃsayet // (4.1) Par.?
ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha / (5.1) Par.?
te mā śivena śagmena tejasondantu varcasā / (5.2) Par.?
iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta // (5.3) Par.?
divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivāya / (6.1) Par.?
samindriyeṇa manasāhamāgāṃ brahmaṇā guptaḥ sukṛtā kṛtena / (6.2) Par.?
iti japed yadyenam avijñāto 'pāṃ stoko 'bhicchādayet // (6.3) Par.?
yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva / (7.1) Par.?
yatrā vṛkṣastanuvai yatra vāsa āpo bādhantāṃ nirṛtiṃ parācaiḥ / (7.2) Par.?
iti japed yadyenam avijñātaṃ phalamabhipatet // (7.3) Par.?
namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati // (8.1) Par.?
namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau // (9.1) Par.?
namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte // (10.1) Par.?
namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet // (11.1) Par.?
namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati // (12.1) Par.?
namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati // (13.1) Par.?
sūryābhyudito 'hani nāśnīyād vāgyato 'hastiṣṭhet // (14.1) Par.?
sūryābhinimrukto rātrāvevam // (15.1) Par.?
na yūpamupaspṛśet / (16.1) Par.?
yady upaspṛśed duriṣṭaṃ yajñasya pratimuñcīta / (16.2) Par.?
yadyekam upaspṛśet / (16.3) Par.?
eṣa te vāyo / (16.4) Par.?
iti brūyād yadi dvau / (16.5) Par.?
etau te vāyū / (16.6) Par.?
iti yadi bahūn / (16.7) Par.?
ete te vāyavaḥ / (16.8) Par.?
iti // (16.9) Par.?
anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat / (17.1) Par.?
mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati // (17.2) Par.?
udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi / (18.1) Par.?
svasti naḥ śakune astu śivo naḥ sumanā bhava / (18.2) Par.?
ityanabhipretaṃ śakunaṃ pratijapati // (18.3) Par.?
yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi / (19.1) Par.?
dviṣato naḥ parāvada tānmṛtyo mṛtyave naya / (19.2) Par.?
ityekasṛkam // (19.3) Par.?
athāsmā ubhayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati / (20.1) Par.?
agne agninā saṃvadasva mṛtyo mṛtyunā saṃvadasva / (20.2) Par.?
ity apa upaspṛśya // (20.3) Par.?
athainamupatiṣṭhate / (21.1) Par.?
vibhūr asi pravāhaṇaḥ / (21.2) Par.?
ityetenānuvākena // (21.3) Par.?
Duration=0.18718194961548 secs.