Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yantrāṇi vakṣyante pārado yena yantryate / (1.1) Par.?
tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // (1.2) Par.?
yantrāṇi
dolā palabhalīyantram ūrdhvapātanakaṃ ca yat / (2.1) Par.?
adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā // (2.2) Par.?
ghaṭīyantraṃ garbhayantramiṣṭikā jalayantrakam / (3.1) Par.?
khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // (3.2) Par.?
lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam / (4.1) Par.?
dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca // (4.2) Par.?
vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam / (5.1) Par.?
somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // (5.2) Par.?
vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / (6.1) Par.?
sāraṇāyantrakaṃ guhyaṃ gandhapiṣṭakayantrakam // (6.2) Par.?
kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā / (7.1) Par.?
sthālīyantraṃ bhasmayaṃtraṃ degayantramudīritam // (7.2) Par.?
ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / (8.1) Par.?
ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // (8.2) Par.?
mūṣāḥ
atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / (9.1) Par.?
crucible:: synonyms
mūṣā kumudikā proktā kovikā karahāṭikā // (9.2) Par.?
pātinī kathyate saiva vahnimitrā prakīrtitā / (10.1) Par.?
yogamūṣā
tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // (10.2) Par.?
tayā yā racitā mūṣā yogamūṣeti kathyate / (11.1) Par.?
gāramūṣā
gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā // (11.2) Par.?
marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / (12.1) Par.?
tanmṛdā racitā mūṣā gāramūṣeti kathyate // (12.2) Par.?
varamūṣā
vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / (13.1) Par.?
bhūnāgamṛttikā tulyā sarvairebhirvimarditā / (13.2) Par.?
kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // (13.3) Par.?
varṇamūṣā
pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / (14.1) Par.?
raktavargayutā mṛtsnākāritā mūṣikā śubhā // (14.2) Par.?
turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / (15.1) Par.?
varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // (15.2) Par.?
rūpyamūṣā
śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā // (16) Par.?
viḍamūṣā
viḍena racitā yā tu viḍenaiva pralepitā / (17.1) Par.?
dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // (17.2) Par.?
vajramūṣā
gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca / (18.1) Par.?
mṛtsamā mahiṣīkṣīrair divasatrayamarditā // (18.2) Par.?
saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / (19.1) Par.?
lepitā matkuṇasyātha śoṇitena balārasaiḥ // (19.2) Par.?
caturyāmaṃ dhmāpitā hi dravate naiva vahninā / (20.1) Par.?
vajramūṣeti kathitā vajradrāvaṇahetave // (20.2) Par.?
vṛntākamūṣā
vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / (21.1) Par.?
dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // (21.2) Par.?
aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā / (22.1) Par.?
anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // (22.2) Par.?
gostanamūṣā
gostanākāramūṣā yā mukhopari vimudritā / (23.1) Par.?
satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (23.2) Par.?
mallamūṣā
nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / (24.1) Par.?
rasaparpaṭikādīnāṃ svedanāya prakīrtitā // (24.2) Par.?
pakvamūṣā
pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (25.1) Par.?
pakvamūṣeti sā proktā satvaradravyaśodhinī // (25.2) Par.?
mahāmūṣā
atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / (26.1) Par.?
mahāmūṣeti sā proktā satvaradravyaśodhinī // (26.2) Par.?
mañjūṣamūṣā
ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / (27.1) Par.?
mañjūṣākāramūṣā sā kathitā rasamāraṇe // (27.2) Par.?
garbhamūṣā
bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / (28.1) Par.?
garbhamūṣā tu sā jñeyā pāradasya nibandhinī // (28.2) Par.?
muśalamūṣā
mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / (29.1) Par.?
mūṣā sā musalākhyā syāccakrībaddharase hitā // (29.2) Par.?
koṣṭḥyaḥ, aṅgārakoṣṭhī
aṃgārakoṣṭhikā nāma rājahastapramāṇakā / (30.1) Par.?
dvādaśāṃgulavistārā caturasrā prakīrtitā // (30.2) Par.?
veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / (31.1) Par.?
vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // (31.2) Par.?
adhobhāge vidhātavyā dehalī dhamanāya vai / (32.1) Par.?
prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // (32.2) Par.?
prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / (33.1) Par.?
dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // (33.2) Par.?
pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / (34.1) Par.?
kokilādhamanadravyamūrdhvadvāre vinikṣipet // (34.2) Par.?
eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // (35) Par.?
pātālakoṣṭhī
gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / (36.1) Par.?
tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // (36.2) Par.?
kharparaṃ sthāpayettatra madhyagartopari dṛḍham / (37.1) Par.?
āpūrya kokilair gartaṃ pradhamedekabhastrayā / (37.2) Par.?
pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // (37.3) Par.?
gārakoṣṭhī
vitastipramitā nimnā prādeśapramitā tathā / (38.1) Par.?
upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // (38.2) Par.?
gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / (39.1) Par.?
gāragoṣṭhī samuddiṣṭā satvapātanahetave // (39.2) Par.?
tiryakpradhamanakoṣṭhī
vitastipramitotsedhā sā budhne caturaṃgulā / (40.1) Par.?
tiryakpradhamanākhyā ca mṛdusatvasya pātanī // (40.2) Par.?
mahāpuṭa
bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / (41.1) Par.?
chagaṇānāṃ sahasreṇa pūrayettamanantaram // (41.2) Par.?
auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / (42.1) Par.?
sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // (42.2) Par.?
mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // (43) Par.?
gajapuṭa
rājahastapramāṇaṃ hi caturasraṃ hi gartakam / (44.1) Par.?
vanotpalasahasreṇa gartamadhyaṃ ca pūritam // (44.2) Par.?
mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / (45.1) Par.?
gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / (45.2) Par.?
adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // (45.3) Par.?
vārāhapuṭa
aratnimātre kuṇḍe ca vārāhapuṭamucyate / (46.1) Par.?
kukkuṭapuṭa
vitastidvayamānena gartaṃ ceccaturasrakam / (46.2) Par.?
kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // (46.3) Par.?
kapotapuṭa
chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // (47) Par.?
govarapuṭa
tuṣairvā gomayairvāpi rasabhasmaprasādhanam / (48.1) Par.?
māṇikādvayamānena govaraṃ puṭamucyate // (48.2) Par.?
mṛdbhāṇḍapuṭa
mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / (49.1) Par.?
adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // (49.2) Par.?
vālukāpuṭa
garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / (50.1) Par.?
upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ / (50.2) Par.?
tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // (50.3) Par.?
bhūdharapuṭa
mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / (51.1) Par.?
upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // (51.2) Par.?
lāvakapuṭa
govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / (52.1) Par.?
yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // (52.2) Par.?
dried cowdung
utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / (53.1) Par.?
chagaṇopalasārī ca navāri chagaṇābhidhāḥ // (53.2) Par.?
Duration=0.44057297706604 secs.