Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vīryastambhakarī vaṭī
śrīvāsamastakīnāgakesaraṃ ca lavaṃgakam / (1.1) Par.?
kaṃkolaṃ tulasībījaṃ khurāsānyahīphenakam // (1.2) Par.?
jāvitrikābdhiśoṣaṃ ca karabhāgurukuṃkumam / (2.1) Par.?
kaṅkolakatugākṣīrījātīphalasamāṃśakān // (2.2) Par.?
sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet / (3.1) Par.?
dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca // (3.2) Par.?
nālikeraphalādgrāhyaṃ mardayenmadhunā saha / (4.1) Par.?
guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe // (4.2) Par.?
vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā // (5) Par.?
śukrastambhakarī vaṭī
lavaṃgaṃ śuddhakarpūraṃ jātīpatraṃ phalaṃ tathā / (6.1) Par.?
kuṅkumaṃ svarṇabījaṃ ca dhūrtaparṇaṃ prasūnakam // (6.2) Par.?
mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet / (7.1) Par.?
godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet // (7.2) Par.?
bhṛṅgīpattrabhavaṃ cūrṇaṃ bhāgaikaṃ svarṇagairikam / (8.1) Par.?
bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā // (8.2) Par.?
kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm // (9) Par.?
retaḥstambhakarī vaṭī
jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni / (10.1) Par.?
etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt // (10.2) Par.?
māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā / (11.1) Par.?
kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām // (11.2) Par.?
vīryastambhakarī lepavaṭī
skandhadeśācca saṃjātaṃ vīryaṃ dardurasaṃbhavam / (12.1) Par.?
ghanasāreṇa saṃyuktaṃ karahāṭasya cūrṇakam // (12.2) Par.?
saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām / (13.1) Par.?
saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet // (13.2) Par.?
yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā // (14) Par.?
śukrastambhakacūrṇam
postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca / (15.1) Par.?
karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte // (15.2) Par.?
śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ / (16.1) Par.?
śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam // (16.2) Par.?
sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd / (17.1) Par.?
grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase // (17.2) Par.?
deśānāṃ surarāṣṭram uttamatamaṃ tatrāpi jīrṇābhidhaḥ / (18.1) Par.?
prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ // (18.2) Par.?
tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam / (19.1) Par.?
tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ // (19.2) Par.?
saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye / (20.1) Par.?
vaidyānāmupajīvanāya viduṣām udveganāśāya vai // (20.2) Par.?
śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ / (21.1) Par.?
śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame // (21.2) Par.?
Duration=0.10537600517273 secs.